सम्मीलित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्मीलित/ सम्- mfn. ( सम्.)one who has closed the eyes TS.

सम्मीलित/ सम्- mfn. closed (as eyes etc. ) , asleep ( opp. to वि-बुद्ध, " awake ") Sus3r. Ragh.

"https://sa.wiktionary.org/w/index.php?title=सम्मीलित&oldid=403512" इत्यस्माद् प्रतिप्राप्तम्