सम्मुख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्मुखः, त्रि, (सम्यक् मुखं यस्य ।) अभिमुखा- गतः । तत्पर्य्यायः । भग्नपृष्ठः २ । इति त्रिकाण्ड- शेषः ॥ (यथा, कथासरित्सागरे । २७ । १३८ । “तस्यां विक्रमसिंहाख्यो बभूवान्वर्थयाख्यया । राजा वैरिमृगा यस्य नैवासन् सम्मुखाः क्वचित् ॥” अभिमुखे, क्ली । सुमुख इति भाषा ॥ यथा, कथासरित्सागरे । ४ । ७० । “नाशकत् सम्मुखे स्थातुं कष्टो ह्यविनयक्रमः ॥” तथा च साहित्यदर्पणे । ३ । १५४ । “दृष्टा दर्शयति व्रीडां सम्मुखं नैव पश्यति ॥” सर्व्वं मुखमिति निपातनात् अन्तलोपे सम्मुख- मिति सिद्धम् । इति शब्दार्थचिन्तामणिः ॥ समस्तमुखे च क्ली । इति काशिका । ५ । २ । ६ ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्मुख¦ त्रि॰ सङ्गतं मुखं येन प्रा॰ ब॰। अभिमुखागते त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्मुख¦ mfn. (-खः-खा or -खी-खं) Encountering, facing, in front of. E. सम् with, मुख the face.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्मुख/ सम्-मुख mf( ईrarely आ)n. facing , fronting , confronting , being face to face or in front of or opposite to( gen. or ifc. or ibc. ) , present , before the eyes S3Br. etc.

सम्मुख/ सम्-मुख mf( ईrarely आ)n. being about to begin or at the beginning of( comp. ) Hariv.

सम्मुख/ सम्-मुख mf( ईrarely आ)n. directed or turned towards S3Br. Ka1tyS3r.

सम्मुख/ सम्-मुख mf( ईrarely आ)n. inclined or favourable to( gen. or comp. ) , propitious Ka1v. Katha1s. Pan5cat.

सम्मुख/ सम्-मुख mf( ईrarely आ)n. intent upon( loc. or comp. ) S3atr. Katha1s.

सम्मुख/ सम्-मुख mf( ईrarely आ)n. adapted to circumstances , fit , suitable Lalit.

सम्मुख/ सम्-मुख mf( ईrarely आ)n. with the mouth or face A1pS3r.

सम्मुख/ सम्-मुख mf( ईrarely आ)n. opposite , in front or in presence of( gen. ) MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=सम्मुख&oldid=403528" इत्यस्माद् प्रतिप्राप्तम्