सम्मूढचेतस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्मूढचेतस्¦ mfn. (-ताः-ताः-तः) Foolish, infatuated. E. सम्मूढ, चेतस् the mind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्मूढचेतस्/ सम्-मूढ---चेतस् mfn. troubled or infatuated in mind S3a1ntis3.

"https://sa.wiktionary.org/w/index.php?title=सम्मूढचेतस्&oldid=403596" इत्यस्माद् प्रतिप्राप्तम्