सम्मोहन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्मोहन नपुं।

कामबाणः

समानार्थक:अरविन्द,अशोक,चूत,नवमल्लिका,नीलोत्पल,उन्मादन,तापन,शोषण,स्तम्भन,सम्मोहन

1।1।26।6।1

शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः। पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः। अरविन्दमशोकं च चूतं च नवमल्लिका। नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः। उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा। संमोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः॥

स्वामी : कामदेवः

सम्बन्धि1 : कामदेवः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अलौकिकाचलनिर्जीववस्तु

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्मोहन/ सम्- mf( ई)n. (fr. Caus. ) id. MBh. Hariv. etc.

सम्मोहन/ सम्- m. N. of one of the five arrows of कामदेवKum. Gi1t. Sch. (See. RTL. 200 )

सम्मोहन/ सम्- n. deluding , infatuating , leading astray Ma1rkP.

सम्मोहन/ सम्- n. a kind of mythical weapon MBh. Ragh. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=सम्मोहन&oldid=505405" इत्यस्माद् प्रतिप्राप्तम्