सम्यक्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्यक्, व्य, समुदयः । इति केचित् ॥ यथा, -- “सम्यक् संसाधनं कर्म्म कर्त्तव्यमधिकारिणा । निष्कामेण सदा पार्थ काम्यं कामान्वितेन च ॥” इति प्रायश्चित्ततत्त्वम् ॥

सम्यक्, [च्] त्रि, (सं + अञ्च + ऋत्विगादिना क्विन् । “समः समि ।” ६ । ३ । ९३ । इति सम्यादेशः ।) सत्यवचनम् । अर्थेन सह सम- ञ्चति सङ्गच्छते । इत्यमरभरतौ ॥ मनोज्ञः । सङ्गतः । इति मेदिनी ॥ (यथा, ऋग्वेदे । २ । ३ । ६ । “तन्तुं ततं संवयन्ती समीची यज्ञस्य पेशः सुदुघे पयस्वती ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्यक् नपुं।

सत्यवचनम्

समानार्थक:सत्य,तथ्य,ऋत,सम्यक्

1।6।22।1।4

सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति। शब्दे निनादनिनदध्वनिध्वानरवस्वनाः॥

पदार्थ-विभागः : , गुणः, शब्दः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्यक्¦ Ind.
1. All, wholly.
2. Duly.
3. By honourable means.
4. Distinctly.
5. With, together with.
6. Properly, fitly: see सम्यच् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्यक् in comp. for सम्यञ्च्.

"https://sa.wiktionary.org/w/index.php?title=सम्यक्&oldid=403784" इत्यस्माद् प्रतिप्राप्तम्