सामग्री पर जाएँ

सम्राज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्राज¦ पु॰ सम्यक् राजते राज--क्विप् नानुस्वारः। कृत-राजसूययज्ञे सर्वमूमीश्वरे नृपतौ अमरः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्राज Nom. P. (fr. prec. ; See. सं-राज्) जति(only pr.p. जत्) , to reign over , rule( gen. ) RV. i , 27 , 1.

"https://sa.wiktionary.org/w/index.php?title=सम्राज&oldid=404042" इत्यस्माद् प्रतिप्राप्तम्