सम्राट्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्राट्, [ज्] पुं, (सम्यक् राजते इति । सं + राज + क्विप् । “मो राजि समः क्वौ ।” ८ । ३ । २५ । इति समो मकारस्य मादेशस्तेन नानुस्वारः ।) येन राजसूयेन इष्टम् । यो मण्डलस्येश्वरः । आज्ञया राज्ञः शास्ति यः । इत्यमरः ॥ राजसूयश्चक्रवर्त्तिसाध्यो याग- विशेषः । तेन येन इष्टं यागः कृतः । यो मण्ड- लस्य द्बादशराजमण्डलस्य ईश्वरः । यश्च राज्ञो नृपान् आज्ञया शास्ति भृत्यवद्व्यापारेषु नियो- जयति स सम्राडुच्यते । केचित्तु समुच्चयेन त्रीण्येतान्याहुः । राजसूययाजी यः स सम्राट् चतुरब्धिसीमावच्छिन्नाया भूमेर्य ईश्वरः सोऽपि । यश्च कियत्परिमाणाया भूमेः पती- नाज्ञया शास्ति सोऽपि । इह परत्र च सम्यक् राजते इति क्विप् सम्राट् दान्ते म इत्यत्र सम्राड्वर्ज्जनान्नानुस्वारः । इति भरतः ॥ (यथा, रघुः । २ । ५ । “आम्वादयद्भिः कवलैस्तृणानां कण्डूयनैर्दंशनिवारणैश्च । अव्याहतैः स्वैरगतैः स तस्याः सम्राट् समाराधनतत्परोऽभूत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्राट् पुं।

सम्राट्

समानार्थक:सम्राट्

2।8।3।2।1

येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः। शास्ति यश्चाज्ञया राज्ञः स सम्राडथ राजकम्.।

 : चक्रवर्ती

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्राट् in comp. for सम्राज्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Citraratha and ऊर्णा; had a son मरीचि on उत्कला. भा. V. १५. १४-15.
(II)--वैराज Purus2a; got that name as having assumed the form of साम; also वैराज Manu (see वैराज). Br. II. 9. ३९; वा. १०. १५; ९४. २३.
(III)--the daughter of Kardama, the pro- genitor. Br. II. १४. 8.
(IV)--the title of a king who conquers all भा- रतवर्ष; फलकम्:F1:  Br. II. १६. १६; M. ११४. १५. वा. ४५. ८६;फलकम्:/F the title of Hariscandra after his राजसूय, फलकम्:F2:  Ib. ८८. ११८.फलकम्:/F of कार्तवीर्य. फलकम्:F3:  Br. III. १६. २३.फलकम्:/F [page३-548+ ३०]
(V)--a daughter of Priyavrata. वा. ३३. 8; Vi. II. 1. 5.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SAMRĀṬ : The grand-daughter of Manu Svāyambhuva and the daughter of Priyavrata, who had married the daughter of Kardama. Ten sons and two daughters named Samrāṭ and Kukṣi were born to Priyavrata. (Viṣṇu Purāṇa, Aṁśa 2, Chapter 1).


_______________________________
*13th word in right half of page 680 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्राट् स्त्री.
(सम् + राज् + क्विप्) अगिन्वेदि की तीसरी तह की ईंटों का नाम, बौ.श्रौ.सू. 1०.39-4०।

"https://sa.wiktionary.org/w/index.php?title=सम्राट्&oldid=480830" इत्यस्माद् प्रतिप्राप्तम्