सरक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरकम्, क्ली, (सरमेव । स्वार्थे कन् ।) सरोवरः । इति शब्दरत्नावली ॥ आकाशम् । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

सरकः, पुं, क्ली, (सरतीति । सृ + वुन् ।) शीधु- पात्रम् । शीधुपानम् । इक्षुशीघु । अच्छि- न्नाध्वगपङ्क्तिः । इति मेदिनी ॥ मद्यपरिवेश- नम् । इत्यमरटीकायां भरतः ॥ (यथा, कथा- सरित्मागरे । ५४ । १९९ । “प्राप्तायां निशि पप्रच्छ निजं परिजनञ्च सः । किमद्य रात्रिपर्य्याप्तमस्ति नः सरकं न वा ॥”)

सरकः, त्रि, (सुष्टु सरतीति । सृ + “प्रसृल्वः समभिहारे वुन् ।” ३ । १ । १४९ । इति वुन् ।) गतिशीलः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरक पुं।

मद्यपानम्

समानार्थक:सरक,अनुतर्षण

2।10।43।1।3

चषकोऽस्त्री पानपात्रं सरकोऽप्यनुतर्षणम्. धूर्तोऽक्षदेवी कितवोऽक्षधूर्तो द्यूतकृत्समाः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरक¦ पु॰ न॰ सृ--वुन्।

१ मद्यपानपात्रे भरतः

२ मद्यपरि-वेशने

३ इक्षुजमद्ये

४ तत्पात्रे

५ अविरलपथिकपङक्तौ चमेदि॰

६ गतिशीले त्रि॰ शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरक¦ mfn. (-कः-का-कं) Going, moving, proceeding. mn. (-कः-कं)
1. Spiri- tuous liquor, especially distilled from sugar, rum.
2. Drinking spirits.
3. A drinking vessel.
4. Distribution of liquor.
5. A continu- ous line of road. n. (-कं)
1. A lake, a pool.
2. Heaven, sky.
3. Going. E. सृ to go, Una4di aff. वुन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरकः [sarakḥ] कम् [kam], कम् [सु-वुन्]

A continuous line of road.

Spirituous liquor, spirits; 'सरकं शीधुपात्रे स्याच्छीधुपाने च शीधुनि' इति विश्वः.

Drinking spirits; चक्रुरथ सह पुरन्ध्रिजनैरयथार्थसिद्धि सरकं महीमृतः Śi.15.8;1.12.

A drinking-vessel, wine-glass, goblet; प्रापि चेतसि सविप्रति- सारे सुभ्रूवामवसरः सरकेण Śi.1.2.

Distribution of spirituous liquor.

कम् Going.

A pond, lake.

Heaven.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरक mfn. going , moving , proceeding L.

सरक m. or n. a drinking vessel , goblet ( esp. for spirituous liquors) R. Sus3r.

सरक m. spirituous liquor ( esp. that distilled from sugar) , rum Katha1s.

सरक m. drinking -spspirituous -lliquor S3is3. xv , 114

सरक m. distribution of -spspirituous -lliquor L.

सरक m. a caravan L.

सरक m. a string of pearls L.

सरक n. a pearl , jewel L.

सरक n. a pond , lake L.

सरक n. " going " or " the sky "( गमनor गगन) L.

सरक n. N. of a तीर्थMBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Saraka  : nt.: Name of a tīrtha.

Described as famous in the world (lokaviśruta) 3. 81. 62; by visiting (abhigamya) Vṛṣadhvaja (Śiva) there on the fourteenth day of the dark fortnight one gets all desires and goes to heaven; there are three crores of tīrthas at Saraka and a crore of Rudras in a well and in lakes (tisraḥ koṭyas tu tīrthānām sarake kurunandana/rudrakoṭis tathā kūpe hradeṣu ca mahīpate); the tīrtha called Ilāspada is also there 3. 81. 62-63.


_______________________________
*2nd word in left half of page p466_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Saraka  : nt.: Name of a tīrtha.

Described as famous in the world (lokaviśruta) 3. 81. 62; by visiting (abhigamya) Vṛṣadhvaja (Śiva) there on the fourteenth day of the dark fortnight one gets all desires and goes to heaven; there are three crores of tīrthas at Saraka and a crore of Rudras in a well and in lakes (tisraḥ koṭyas tu tīrthānām sarake kurunandana/rudrakoṭis tathā kūpe hradeṣu ca mahīpate); the tīrtha called Ilāspada is also there 3. 81. 62-63.


_______________________________
*2nd word in left half of page p466_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सरक&oldid=446830" इत्यस्माद् प्रतिप्राप्तम्