सरट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरटः, पुं, (सरतीति । सृ गतौ + शकादित्वादटन् ।) कृकलासः । इत्यमरः । २ । ५ । १२ ॥ गिरगिट् इति का~कलोस इति च भाषा ॥ तत्पतनादि- फलं यथा, -- “वल्ल्याः प्रपाते च फलं सरटस्य प्ररोहणे । शीर्षे राजश्रियोऽवाप्तिर्भाले चैश्वर्य्यमेव च ॥ कर्णयोर्भूषणावाप्तिर्नेत्रयोर्बन्धुदर्शनम् । नासिकायाञ्च सौगन्ध्यं वक्त्रे मिष्टान्नभोजनम् ॥ कण्ठे चैव श्रियोऽवाप्तिर्भुजयोर्विभवो भवेत् । धनलाभो बाहुमूले करयोर्धनवृद्धयः ॥ स्तनमूले च सौभाग्यं हृदि सौख्यविवर्द्धनम् । पृष्ठे नित्यं महीलाभः पार्श्वयोर्बन्धुदर्शनम् ॥ कटिद्बये वस्त्रलाभो गुह्ये मृत्युसमागमः । जङ्घे चार्थक्षयो नित्यं गुदे रोगभयं भवेत् ॥ ऊर्व्वोश्च वाहनावाप्तिर्जानुजङ्घऽर्थसंक्षयः । वामदक्षिणयोः पादोर्भ्रमणं नियतं भवेत् ॥ वल्ल्याः प्ररोहणे चैव पतने सरटस्य च । व्यत्यासाच्च फलं चैव तद्वदेवं प्रजायते ॥ वल्ल्याः प्ररोहणं रात्रौ सरटस्य प्रपातनम् । निधनार्थाय भवति व्याधिपीडाविपर्य्ययौ ॥ पतनानन्तरं चैवारोहणं यदि जायते । पतने फलमुत्कृष्टं रोहणेऽन्यत् फलं भवेत् ॥ आरोहणञ्चोर्द्ध्ववक्त्रे अधोवक्त्रे च पातनम् । भवेदिष्टफलं तस्य तत्फलं जायते ध्रुवम् ॥ स्पृष्टमात्रेण यः सद्यः सचेलं जलमाविशेत् । पञ्चगव्यप्राशनञ्च कुर्य्यादर्कावलोकनम् ॥ वल्लीरूपं सुवर्णस्य रक्तवस्त्रेण वेष्टयेत् । पूजयेत् गन्धपुष्पाद्यैस्तदग्र पूर्णकुम्भके ॥ पञ्चगव्यं पञ्चरत्नं पञ्चामृतं सपल्लवम् । पञ्चवृक्षकषायञ्च निःक्षिप्यावाहयेत्ततः ॥ पूजयेद्गन्धपूष्पाद्यैर्लोकपालांस्तथा क्रमात् । मृत्युञ्जयेन मन्त्रण सभिद्भिः खादिरैः शुभैः ॥ तिलैर्व्याहृतिभिर्होममष्टोत्तरसहस्रकम् ॥” वल्ली गृहगोषिका । मृत्युञ्जयमन्त्रस्त्र्यम्बकमन्त्रः । इति विद्याकरः इति ज्योतिस्तत्त्वम् ॥ (वातः । इत्युणादिटीकायामुज्ज्वलदत्तः । ४ । १०५ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरट पुं।

सरटः

समानार्थक:सरट,कृकलास

2।5।12।3।1

उन्दुरुर्मूषकोऽप्याखुर्गिरिका बालमूषिका। सरटः कृकलासः स्यान्मुसली गृहगोधिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरट¦ पुंस्त्री॰ सृ--अटन्। कृकलासे (कां कलास)अमरः। स्त्रियां ङीष्। देहे तत्प्ररोहणादिफलं यथा
“वल्ल्याः प्रपाते च फलं सरटस्य प्ररोहणे। शीर्षेराजश्रियोऽवाप्तिर्भाले चैश्वर्य्यमेव च। कर्णयोर्भूषणा-वाप्तिर्नेत्रयोर्बन्धुदर्शनम्। नासिकायाञ्च सौगन्ध्यं वक्त्रेमिष्टान्नभोजनम्। कण्ठे चैव श्रियोऽवाप्तिर्भुजयोर्विभवोभवेत्। धनलाभो वाहुमूले करयोर्धनवृद्धयः। स्तनमूलेच सौभाग्यं हृदि सौख्यविवर्द्धनम्। पृष्ठे नित्यं महीलाभः पार्श्वयोर्बन्धुदर्शनम्। कटिद्वये वस्त्रलाभो गुह्येमृत्युसमागमः। जङ्घे चार्थक्षयो नित्यं गुदे रोगभयंभवेत्। ऊर्वोश्च वाहनावाप्तिर्जानुजङ्घेऽर्थसक्षयः। वामदक्षिणयोः पदोर्भ्रमणं नियतं भवेत्। वल्ल्याःप्ररोहणे चैव पनने सरटस्य च। व्यत्यासाञ्च फलं चैवतद्वदेवं प्रजायते। वल्ल्याः प्ररोहणं रात्रौ सरटस्यप्रपातनम्। निधनार्धाय भवति व्याधिपीडाविप-र्य्ययौ। पतनानन्तरं चैवारोहणं यदि जायते। पतनेफलमुत्कृष्टं रोहणेऽन्यत् फलं भवेत्। आरोहणञ्चोर्द्ध्व-वक्त्रे अधोवक्त्रे च पातगम्। भवेदिष्टफलं तस्य तत्फलंजायते ध्रुवम्। स्पृष्टमात्रेण वा सद्यः सचेलं जलमा-विशेत्। पञ्चगव्यप्राशतञ्च कुर्य्यादर्कावलोकनम्” दिवाकरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरट¦ m. (-टः)
1. A lizard, a chameleon, a guana, &c.
2. A crow.
3. Wind. E. सृ to go, अटन् aff.; also शरट |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरटः [saraṭḥ], [सृ-अटच् Uṇ.4.89]

Wind.

A lizard; लूताहिसरटानां च तिरश्चां चाम्बुचारिणाम् Ms.12.57; अहासि लोकैः सरटात् पटोज्झिनी N.16.52;18.148.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरट m. a lizard , chameleon Mn. VarBr2S. wind Un2. iv , 105 Sch.

"https://sa.wiktionary.org/w/index.php?title=सरट&oldid=404296" इत्यस्माद् प्रतिप्राप्तम्