सरटः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरटः, पुं, (सरतीति । सृ गतौ + शकादित्वादटन् ।) कृकलासः । इत्यमरः । २ । ५ । १२ ॥ गिरगिट् इति का~कलोस इति च भाषा ॥ तत्पतनादि- फलं यथा, -- “वल्ल्याः प्रपाते च फलं सरटस्य प्ररोहणे । शीर्षे राजश्रियोऽवाप्तिर्भाले चैश्वर्य्यमेव च ॥ कर्णयोर्भूषणावाप्तिर्नेत्रयोर्बन्धुदर्शनम् । नासिकायाञ्च सौगन्ध्यं वक्त्रे मिष्टान्नभोजनम् ॥ कण्ठे चैव श्रियोऽवाप्तिर्भुजयोर्विभवो भवेत् । धनलाभो बाहुमूले करयोर्धनवृद्धयः ॥ स्तनमूले च सौभाग्यं हृदि सौख्यविवर्द्धनम् । पृष्ठे नित्यं महीलाभः पार्श्वयोर्बन्धुदर्शनम् ॥ कटिद्बये वस्त्रलाभो गुह्ये मृत्युसमागमः । जङ्घे चार्थक्षयो नित्यं गुदे रोगभयं भवेत् ॥ ऊर्व्वोश्च वाहनावाप्तिर्जानुजङ्घऽर्थसंक्षयः । वामदक्षिणयोः पादोर्भ्रमणं नियतं भवेत् ॥ वल्ल्याः प्ररोहणे चैव पतने सरटस्य च । व्यत्यासाच्च फलं चैव तद्वदेवं प्रजायते ॥ वल्ल्याः प्ररोहणं रात्रौ सरटस्य प्रपातनम् । निधनार्थाय भवति व्याधिपीडाविपर्य्ययौ ॥ पतनानन्तरं चैवारोहणं यदि जायते । पतने फलमुत्कृष्टं रोहणेऽन्यत् फलं भवेत् ॥ आरोहणञ्चोर्द्ध्ववक्त्रे अधोवक्त्रे च पातनम् । भवेदिष्टफलं तस्य तत्फलं जायते ध्रुवम् ॥ स्पृष्टमात्रेण यः सद्यः सचेलं जलमाविशेत् । पञ्चगव्यप्राशनञ्च कुर्य्यादर्कावलोकनम् ॥ वल्लीरूपं सुवर्णस्य रक्तवस्त्रेण वेष्टयेत् । पूजयेत् गन्धपुष्पाद्यैस्तदग्र पूर्णकुम्भके ॥ पञ्चगव्यं पञ्चरत्नं पञ्चामृतं सपल्लवम् । पञ्चवृक्षकषायञ्च निःक्षिप्यावाहयेत्ततः ॥ पूजयेद्गन्धपूष्पाद्यैर्लोकपालांस्तथा क्रमात् । मृत्युञ्जयेन मन्त्रण सभिद्भिः खादिरैः शुभैः ॥ तिलैर्व्याहृतिभिर्होममष्टोत्तरसहस्रकम् ॥” वल्ली गृहगोषिका । मृत्युञ्जयमन्त्रस्त्र्यम्बकमन्त्रः । इति विद्याकरः इति ज्योतिस्तत्त्वम् ॥ (वातः । इत्युणादिटीकायामुज्ज्वलदत्तः । ४ । १०५ ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरटः [saraṭḥ], [सृ-अटच् Uṇ.4.89]

Wind.

A lizard; लूताहिसरटानां च तिरश्चां चाम्बुचारिणाम् Ms.12.57; अहासि लोकैः सरटात् पटोज्झिनी N.16.52;18.148.

"https://sa.wiktionary.org/w/index.php?title=सरटः&oldid=404300" इत्यस्माद् प्रतिप्राप्तम्