सामग्री पर जाएँ

सरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरणम्, क्ली, (सरतीति । सृ गतौ + “जुचङ्क्रम्य- दन्द्रम्यसृगृधीति ।” ३ । २ । १५० । इति युच् ।) लोहमलम् । इति हेमचन्द्रः ॥ (सृ + ल्युट् ।) गमनम् ॥ (यथा, महाभरते । १ । २३१ । ५ । “अजातपक्षाश्च सुता न शक्ताः सरणे मम ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरण¦ न॰ सृ--ल्युट्।

१ गमने

२ लोहमले हेमच॰। (गन्धभा-दाल)

३ लतायां स्त्री अमरः टाप्।

४ त्रिवृतायां शब्दमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरण¦ mfn. (-णः-णा-णं) Going, moving, who or what goes or moves. n. (-णं)
1. Oxidized iron, either in the state of rust or filings.
2. Go- ing. f. (-णा or -णी)
1. A plant, (Pæderia fetida.)
2. A sort of Teori. E. सृ to go, aff. युच् or ल्युट्, fem. aff. टाप् or ङीष्; also शरण, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरण [saraṇa], a. [सृ-ल्युट्] Going, moving, flowing.

णम् Proceeding, going or flowing.

Running, quick motion; आजेः सरणम् Ch. Up.1.3.5; आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते Mb.6.76.8;7.114.5.

Locomotion.

Iron rust.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरण mfn. (for स-रणSee. p.1183) going , moving , running GopBr.

सरण m. a kind of tree Col. (perhaps w.r. for सोरल)

सरण m. N. of a king Buddh.

सरण f( आor ई). Paederia Foetida L.

सरण n. running , quick motion (with आजेः, " a foot-race " , " running-match ") Gr2S3rS. ChUp. MBh.

सरण n. moving from one place to another , locomotion VarBr2S.

सरण n. running after , following R.

सरण n. iron rust or filings L.

सरण/ स--रण mfn. (for सरणSee. p. 1182 , col. 1) connected with war or conflict Lalit.

सरण णिetc. See. p. 1182 , col. 1 ,

सरण etc. See. p. 1182 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=सरण&oldid=404343" इत्यस्माद् प्रतिप्राप्तम्