सरण्यु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरण्युः, पुं, (सरतीति । सृ गतौ + “सृयुवचि- भ्योऽन्युजागजक्नुचः ।” उणा० ३ । ८१ । इति अन्युच् ।) मेघः । वायुः । जलम् । इति शब्द- रत्नावली ॥ वसन्तः । अग्निः । इत्युणादिकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरण्यु¦ सृ--अन्यु।

१ वायौ

२ मेघे

३ जले शब्दर॰

४ वसन्ते

५ अग्नौ उणादिकोषः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरण्यु¦ m. (-ण्युः)
1. Air, wind.
2. A cloud.
3. Water.
4. The spring.
5. Fire. E. सृ to go, अन्यु Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरण्युः [saraṇyuḥ], [सृ-अन्युच् Uṇ.3.83]

Air, wind.

A cloud.

Water.

The spring.

Fire.

N. of Yama.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरण्यु mfn. quick , fleet , nimble RV.

सरण्यु m. (only L. )wind

सरण्यु m. a cloud

सरण्यु m. water

सरण्यु m. spring

सरण्यु f. N. of a daughter of त्वष्टृ(in RV. represented as the wife of विवस्वत्and mother of the two अश्विन्s , and accord. to some , of the twins यमand यमी, whom she brought forth in the form of a mare ; accord. to some also N. of the Dawn) RV. x , 17 , 2

सरण्यु m. cf. Naigh. v , 6 Nir. xii , 9. [ cf. accord. to some , Gk. ?.]

"https://sa.wiktionary.org/w/index.php?title=सरण्यु&oldid=505408" इत्यस्माद् प्रतिप्राप्तम्