सामग्री पर जाएँ

सरमा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरमा, स्त्री, (रमया शोभया सह वर्त्तमाना ।) राक्षसीभेदः । सा च विभीषणपत्नी । (इयं लङ्कावाससमये सीतायाः प्रणयिनी आसीत् । एतद्बृत्तान्तस्तु रामायणे लङ्काकाण्डे । ३३ । ३४ । अध्याययोर्द्रष्टव्यः ॥) कुक्कुरी । देवशुनी । इति मेदिनी ॥ (यथा, महाभारते । १ । ३ । ११ । “जनमेजय एवमुक्तो देवशुन्या सरमया भृशं सम्भ्रान्तो विषण्णश्चासीत् ॥”) कश्यपपत्नी- विशेषः । तदपत्यानि भ्रमरादयः । यथा, -- “गोलाङ्गुलश्चकोरश्च चैत्यापत्यं तथैव च । अपत्यं सरमायाश्च गणो वै भ्रमरादयः ॥” इति वह्निपुराणे काश्यपीयवंशनामाध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरमा स्त्री।

शुनी

समानार्थक:सरमा,शुनी

2।10।22।2।2

शुनको भषकः श्वा स्यादलर्कस्तु स योगितः। श्वा विश्वकद्रुर्मृगयाकुशलः सरमा शुनी॥

पति : शुनकः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरमा¦ स्त्री सह रमते रम--अच्।

१ कुक्कुरयोषिति

२ टब-शून्यां

३ राक्षसीभेदे विभीषणपत्न्याञ्च मेदि॰।

४ कश्य-पार्षकन्याभेदे
“गोलाङ्गूलश्चकोरश्च श्येन्यापत्यं तथैव च। अपत्यं सरमायाश्व गणो वै भ्रमरादयः” वह्निपु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरमा¦ f. (-मा) The wife of RA4VAN4A'S brother, BIBHISAN4A.
2. The bitch of the gods.
3. One of the daughter of DAKSHA. E. सृ to go, अम aff.; or स with, रम sport, pleasure.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरमा [saramā], [सृ-अमः Uṇ.4.9]

A bitch.

The bitch of the gods.

N. of a daughter of Dakṣa.

N. of the wife of Bibhīṣaṇa, brother of Rāvaṇa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरमा f. " the fleet one " , N. of a female dog belonging to इन्द्रand the gods (represented in RV. x , 14 , 10 as the mother of the four-eyed brindled dogs of यम[See. IW. 470 ] , and called in MBh. i , 671 देव-शुनीin the RV. said to have gone in search of and recovered the cows stolen by the पणिs ; elsewhere regarded as the mother of beasts of prey सरमादेव-शुनीis also said to be the authoress of part of RV. x , 108 ) RV. Pa1rGr2. MBh. etc.

सरमा f. a female dog in general , bitch L.

सरमा f. N. of a राक्षसीR.

सरमा f. of a daughter of the गन्धर्वking शैलूषand wife of विभीषणib.

सरमा f. of a wife of कश्यपVahniP.

सरमा See. p. 1182 , col. 1.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(सारम); the messenger of Indra, of whom the दानवस् were afraid. भा. V. २४. ३०.
(II)--one of कश्यप's wives. Her offspring were beasts of prey. भा. VI. 6. २६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Saramā  : f.: A mythical bitch of the gods (devaśunī 1. 3. 9, mātā śunāṁ devī 3. 219. 33).

The dog, her son sārameya (1. 3. 2), beaten by the brothers of Janamejaya when the dog went to the king's long sacrificial session; crying aloud the dog went to his mother; when asked the reason of his crying, the sārameya told her that he was beaten up by Janamejaya's brothers; when asked again what fault the sārameya had committed he told her that he had done nothing wrong like looking at the offerings or licking them; afflicted at the grief of her son, Saramā went to the place where the session was in progress and cursed Janamejaya; since her son was beaten up for no fault, an unforeseen danger would overtake the king 1. 3. 2-9; she visits the sabhā of Pitāmaha Brahman and waits on him 2. 11. 29, 31; she is one of those mahāgrahas who take hold of the foetus in the womb of the mother; these mahāgrahas are unfavourable to young children and afflict them until they are sixteen years old; thereafter they become favourable 3. 219. 33-41.


_______________________________
*3rd word in right half of page p64_mci (+offset) in original book.

previous page p63_mci .......... next page p65_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Saramā  : f.: A mythical bitch of the gods (devaśunī 1. 3. 9, mātā śunāṁ devī 3. 219. 33).

The dog, her son sārameya (1. 3. 2), beaten by the brothers of Janamejaya when the dog went to the king's long sacrificial session; crying aloud the dog went to his mother; when asked the reason of his crying, the sārameya told her that he was beaten up by Janamejaya's brothers; when asked again what fault the sārameya had committed he told her that he had done nothing wrong like looking at the offerings or licking them; afflicted at the grief of her son, Saramā went to the place where the session was in progress and cursed Janamejaya; since her son was beaten up for no fault, an unforeseen danger would overtake the king 1. 3. 2-9; she visits the sabhā of Pitāmaha Brahman and waits on him 2. 11. 29, 31; she is one of those mahāgrahas who take hold of the foetus in the womb of the mother; these mahāgrahas are unfavourable to young children and afflict them until they are sixteen years old; thereafter they become favourable 3. 219. 33-41.


_______________________________
*3rd word in right half of page p64_mci (+offset) in original book.

previous page p63_mci .......... next page p65_mci

"https://sa.wiktionary.org/w/index.php?title=सरमा&oldid=446832" इत्यस्माद् प्रतिप्राप्तम्