सरल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरलः, पुं, (सरतीति । सृ + “वृषादिभ्यश्चित् ।” उणा० १ । १०८ । इति कलच् । बाहुलकात् गुणः । इत्युज्ज्वलदत्तः ।) वृक्षविशेषः । (यथा, कुमारे । १ । ९ । “कपोलकण्डूः करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणाम् । यत्र स्रुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति ॥”) तत्पर्य्यायः । पीतद्रुः २ पूतिकाष्ठम् ३ । इत्य- मरः । २ । ४ । ६० ॥ धूपवृक्षकः ४ । इति शब्द- रत्नावली ॥ पीतदारुः ५ भद्रदारुः ३ मनोज्ञः ७ । इति रत्नमाला ॥ पीतः ८ स्निग्धदारुसंज्ञः ९ स्निग्धः १० मरिचपत्रकः ११ पीतवृक्षः १२ सुरभिदारुः १३ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । कफवातत्वग्दोषशोफ- कण्डूतिव्रणनाशित्वम् । कोष्ठशुद्धिदातृत्वम् । इति राजनिर्घण्टः ॥ अन्यच्च भावप्रकाशे । “सरलः पीतवृक्षः स्यात् तथा सुरभिदारुकः । सरलो मधुकस्तिक्तः कटुपाकरसो लघुः ॥ स्निग्धोष्णः कर्णकण्ठाक्षिरोगरक्षोहरः स्मृतः । कफानिलस्वदयूककामलाक्षिव्रणापहः ॥” बुद्धः । अग्निः । इति धरणिः ॥

सरलः, त्रि, (सृ + कलच् । बाहुलकात् गुणः ।) उदारः । अवक्रः । इति मेदिनी ॥ (यथा, कथासरित्सागरे । ४ । “आदिश्यानाययामास गणकान् सरलाशयः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरल पुं।

सरला

समानार्थक:पीतद्रु,सरल,पूतिकाष्ठ

2।4।60।1।2

पीतद्रुः सरलः पूतिकाष्ठं चाथ द्रुमोत्पलः॥ कर्णिकारः परिव्याधो लकुचो लिकुचो डहुः।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

सरल वि।

उदारमनः

समानार्थक:दक्षिण,सरल,उदार

3।1।8।2।2

दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः। दक्षिणे सरलोदारौ सुकलो दातृभोक्तरि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरल¦ पु॰ सृ--अलच्।

१ पीतशाले अमरः
“सरलो मधु-कस्तिक्त कटुपाकरसो लघुः। स्निग्धोष्णः कर्णकण्ठाक्षि-रोगरक्षोहरः स्मृतः। कफानिलस्वेदयूककामलाक्षिव्र-णापहः” भावप्र॰ तद्गुणोक्तिः।

२ धूपकाष्ठभेदे शब्दर॰

३ उदारे

४ ऋजौ च त्रि॰ मेदि॰

५ त्रिपुटायां स्त्री अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरल¦ mfn. (-लः-ला-लं)
1. Honest, sincere, candid, upright.
2. Straight.
3. Guileless. m. (-लः)
1. A sort of pine, (Pinus longifolia.)
2. A bird, (Pavo bicalcarata.) f. (-ला) A variety of the plant called Teori. E. सृ to go, (to spread fragrance abroad, &c.,) अलच् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरल [sarala], a. [सृ-अलच् Uṇ.1.15]

Straight, not crooked.

Honest, upright, sincere, candid.

Simple, artless, simple-minded; सरले साहसरागं परिहर Māl.6.1; अयि सरले किमत्र मया भगवत्या शक्यम् 2.

लः A kind of pine tree; विघट्टितानां सरलद्रुमाणाम् Ku.1.9; Me.55; R. 4.75; also सरला.

Fire. -Comp. -अङ्गः 'the exudation of Sarala', resin, turpentine. -द्रवः fragrant resin-यायिनी a plant with an erect stem.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरल mf( आ)n. " running on " , straight (not " crooked ") Ka1v. Ra1jat.

सरल mf( आ)n. outstretched Katha1s. Ra1jat.

सरल mf( आ)n. right , correct Prasan3g. TPra1t. Sch.

सरल mf( आ)n. upright , sincere , candid , honest , artless , simple Ka1v. Katha1s. Ra1jat.

सरल mf( आ)n. real (not " sham ") , Ba1lar.

सरल mf( आ)n. = विगीतL.

सरल m. a species of pine tree , Pinus Longifolia MBh. Ka1v. etc.

सरल m. a kind of bird , Pavo Bicalcaratus L.

सरल m. fire L.

सरल m. a बुद्धL.

सरल m. Ipomoea Turpethum L.

सरल m. N. of a river L.

सरल n. resin of the pine R. Sus3r.

सरल n. a partic. high number Buddh.

"https://sa.wiktionary.org/w/index.php?title=सरल&oldid=505411" इत्यस्माद् प्रतिप्राप्तम्