सरस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरसम्, क्ली, (रसेन जलेन सह वर्त्तमानम् ।) सरोवरः । इति शब्दरत्नावली ॥ रसयुक्ते, त्रि । यथा, -- “कविता कोमलवनिता आयाता सुखदायिका । बलादानीयमाना सा सरसा विरसा भवेत् ॥” इत्युद्भटः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरस¦ न॰ सह रसेन जलेन आखादेन च सहस्य सः।

१ सरोवरेशब्द च॰

२ रसान्विते

३ सार्द्रे च त्रि॰।
“सरसां सरसांपरिमुव्य तनुम्” भट्टिः।

३ श्वेतत्रिवृतायां स्त्री रायमु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरस¦ mfn. (-सः-सा-सं)
1. Tasty, juicy, sapid.
2. Comprising the express- ion of the poetical Rasas or sentiments, (a work, &c.)
3. Impass- ioned.
4. Beautiful, charming.
5. Agreeable. n. (-सं)
1. A tank, a pond, a lake.
2. Alchemy. f. (-सा) A sort of Teori. f. (-सी) A lake, a pond. E. स with, रस juice.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरस [sarasa], a.

Juicy, succulent.

Tasty, sapid.

Wet; सरसनखपदान्तर्दष्टकेशप्रमोकम् Śi.11.54.

Wet with perspiration; तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिः Ku.5.85.

Full of love, impassioned; त्वयि चपले$पि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि Bv.1.1 (where it means 'full of honey' also).

Charming, lovely, agreeable, beautiful; सरसवसन्ते Gīt.1; तन्मे मनः क्षिपति यत्सरसप्रहारम् Māl.4.8.

Fresh, new, blooming; सरसकुसुमक्षामैरङ्गै- रनङ्गमहाज्वरः Māl.9.1.

Thick, solid (सान्द्र); निहित- सरसयावकैर्वभासे चरणतलैः कृतपद्धतिर्वधूनाम् Ki.1.3.

Expressive of poetical sentiment; see रस. -सम् A lake, pond.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरस n. (for स-रसSee. s.v. )= सरस्, a lake , pond , pool(See. जल-, देव-, and मण्डूक-स्).

सरस/ स--रस etc. See. s.v.

सरस/ स-रस mf( आ)n. (for सरसSee. p. 1182 , col. 2) containing sap , juicy , pithy , potent , powerful TS. Br. Gr2S3rS. Megh.

सरस/ स-रस mf( आ)n. moist , wet Hariv. Ka1v. Katha1s.

सरस/ स-रस mf( आ)n. fresh , new Ma1lav. S3is3. Sa1h.

सरस/ स-रस mf( आ)n. tasty , tasting like( comp. ) Katha1s.

सरस/ स-रस mf( आ)n. elegant , beautiful , charming , gracious Ka1v. Katha1s.

सरस/ स-रस mf( आ)n. expressive of poetical sentiment(See. रस)

सरस/ स-रस mf( आ)n. passionate , impassioned , enamoured , full of love or desire ib.

"https://sa.wiktionary.org/w/index.php?title=सरस&oldid=505414" इत्यस्माद् प्रतिप्राप्तम्