सरसिज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरसिजम्, क्ली, (सरसि जायते इति । जन + डः । सप्तम्या अलुक् ।) पद्मम् । इति राजनिर्घण्टः ॥ (यथा, शाकुन्तले १ अङ्के । “सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥” सरोवरजाते, त्रि । यथा, सुश्रुते । १ । ४६ । “अधस्ताद्गुरवो ज्ञेया मत्स्याः सरसिजाः स्मृताः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरसिज¦ न॰ सरसि जायते जन--ड अल्क् समा॰।

१ पद्मेराजान॰
“सरसिजमनुविद्धं शैवलेनातिरद्यम्” शकुन्तला।

२ सारसखगे पुंस्त्री॰ स्त्रियां ङीष्। लुकि सरो-{??}मप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरसिज¦ n. (-जं) A lotus. E. सरस a pool, (seventh case,) and ज born.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरसिज/ सरसि--ज mfn. produced or living in lakes or ponds (as fish) Sus3r.

सरसिज/ सरसि--ज n. a lotus Ka1v. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=सरसिज&oldid=505415" इत्यस्माद् प्रतिप्राप्तम्