सामग्री पर जाएँ

सरसी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरसी, स्त्री, (सृ + असुन् । गौरादित्वात् ङीष् ।) सरोवरः । इत्यमरः । १ । १० । २८ ॥ (यथा, रघुः । १ । ४३ । “सरसीष्वरविन्दानां वीचिविक्षोभशीतलम् । आमोदमुपजिध्रन्तौ स्वनिश्वासानुकारिणम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरसी स्त्री।

कृत्रिमपद्माकरः

समानार्थक:कासार,सरसी,सर

1।10।28।1।4

पद्माकरस्तडागोऽस्त्री कासारः सरसी सरः। वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरसी [sarasī], A lake, pool; आवर्तन्ते विवर्तन्ते सरसीषु मधुव्रताः Bv.2.154; Ki.12.51. -Comp. -जम्, -रुहम् a lotus. (-हः) the Sārasa bird.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरसी f. a pool , pond , lake RV. Ka1v. Ra1jat.

सरसी f. N. of a metre Col.

"https://sa.wiktionary.org/w/index.php?title=सरसी&oldid=404686" इत्यस्माद् प्रतिप्राप्तम्