सरि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरिः, पुं, स्त्री, (सरतीति । सृ + इन् ।) निर्झरः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरि¦ पुंस्त्री॰ सृ--इन् स्त्रीत्वपक्षे वा ङीप्। निर्झरे हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरि¦ mf. (-रिः-री) A water-fall. E. सृ to go, इन् aff.; also सर, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरि [sari] री [rī] मन् [man], (री) मन् m. [सृ-ईमनिच् Uṇ.4.161]

Motion, creeping.

Wind.

Time.

सरिः [sariḥ], f. A spring, fountain.

A cascade (m.).

A quarter of the compass.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरि f. a cascade , waterfall(See. सर, रा, री) L.

सरि f. a quarter of the compass L.

सरि सरित्etc. See. p. 1182 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=सरि&oldid=404986" इत्यस्माद् प्रतिप्राप्तम्