सरिर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरिरम् [sariram] सरिलम् [sarilam], सरिलम् Water; cf. सलिल.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरिर n. (See. सलिल)the heaving sea , flood , tide VS. TBr.

सरिर n. = बहुNaigh. iii , 1

सरिर n. the universe(= लोकor त्रि-लोक) VS. Sch.

"https://sa.wiktionary.org/w/index.php?title=सरिर&oldid=405096" इत्यस्माद् प्रतिप्राप्तम्