सरीसृप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरीसृपः, पुं, (कुटिलं सर्पतीति । सृप् + यड् लुक् + पचाद्यच् ।) सर्पः । इत्यमरः । १ । ८ । ७ ॥ (यथा, महाभारते । ३ । २ । ३ । “वनञ्च दोषबहुलं बहुव्यालसरीसृपम् । परिक्लेशश्च वो मन्ये ध्रुवं तत्र भविष्यति ॥” * ॥ जङ्गमे, त्रि । इति स्वामी ॥ यथा, भागवते । ५ । १८ । २७ । “पातुं न शेकुर्द्बिपदश्चतुष्पदः । सरीसृपं स्थाणु यदत्र दृश्यते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरीसृप पुं।

सर्पः

समानार्थक:सर्प,पृदाकु,भुजग,भुजङ्ग,अहि,भुजङ्गम,आशीविष,विषधर,चक्रिन्,व्याल,सरीसृप,कुण्डलिन्,गूढपाद्,चक्षुःश्रवस्,काकोदर,फणिन्,दर्वीकर,दीर्घपृष्ठ,दन्दशूक,बिलेशय,उरग,पन्नग,भोगी,जिह्मग,पवनाशन,लेलिहान,द्विरसन,गोकर्ण,कञ्चुकिन्,कुम्भीनस,फणधर,हरि,भोगधर,भोग,व्याड,द्विजिह्व,व्याल

1।8।7।1।5

आशीविषो विषधरश्चक्री व्यालः सरीसृपः। कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी॥

अवयव : सर्पशरीरम्,विषपूर्णाहिदंष्ट्रा,सर्पविष-अस्थ्यादिः

वृत्तिवान् : सर्पग्राहिः

 : सर्पविशेषः, अजगरसर्पविशेषः, जलव्यालसर्पविशेषः, निर्विषः_द्विमुखसर्पः, चित्रसर्पः, मुक्तत्वचः_सर्पः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरीसृप¦ पुंस्त्री॰ वक्रं सर्पति सृप--यङो लुक्, अच्।

१ सर्पे अमरः।

२ वृश्चिकादौ। ज्योतिषोक्तेषु

३ मीनवृ-श्चिककर्कटराशिषु
“वृश्चिकराशिर्मुनिभिः सरीसृपत्वेननिर्दिष्टः” ज्यो॰ त॰।
“सृगपतिवशे तिष्ठन्त्येते विहायसरीसृपान्” ज्यो॰ त॰ बहुवचनात् मीनकर्कटयोर्ग्रहणम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरीसृप¦ m. (-पः) A snake. E. सृप् to go, irr. reiterative form, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरीसृपः [sarīsṛpḥ], A serpent; any creeping animal; वनं च दोषबहुलं बहुव्यालसरीसृपम् Mb.3.2.3; यथा कश्चिद्वनं घोरं बहुसर्प- सरीसृपम् Mb.12.3.51. -a.

Crawling, creeping; भूतेषु वीरुद्भ्य उदुत्तमा ये सरीसृपास्तेषु सबोधनिष्ठाः Bhāg.5.5.21.

Movable; सरीसृपं स्थाणु यदत्र दृश्यते 5.18.27.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरीसृप mfn. crawling , creeping

सरीसृप mn. ( ifc. f( आ). )a creeping animal , reptile , snake RV. etc. , etc.

सरीसृप m. N. of विष्णुL.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sarīsṛpa denotes in the Rigveda,[१] and often later,[२] any ‘creeping animal’ or ‘reptile.’

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरीसृप पु.
(सृप् + यङ् + अच्) सर्प, साँप, काशिकर 288 इण्डेक्स, (शाब्दिक - कुटिलगतिक)।

  1. x. 162, 3.
  2. Av. iii. 10, 6: xix. 7, 1;
    48, 3, etc.
"https://sa.wiktionary.org/w/index.php?title=सरीसृप&oldid=505420" इत्यस्माद् प्रतिप्राप्तम्