सामग्री पर जाएँ

सरु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरुः, पुं, (सृ + उन् ।) त्सरुः । खड्गमुष्टिः । इत्यमरटीकासारसुन्दरी ॥

सरुः, त्रि, (सृ + उन् ।) सूक्ष्मः । इति भूरि- प्रयोगः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरु¦ पु॰ सृ--उन्। खङ्गादिमुष्टौ सारसुन्दरी।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरु¦ mfn. (-रुः-रुः-रु) Thin, small, fine, minute. m. (-रुः) The hilt or handle of a sword, &c. E. सृ to go, उन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरु [saru], a. Thin, fine, small.

रुः the handle of a sword.

An arrow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरु mfn. (for शरुfr. श्री, p.1056) minute , thin , fine

सरु m. = शरुm. an arrow= त्सरु, the hilt or handle of a sword L.

"https://sa.wiktionary.org/w/index.php?title=सरु&oldid=405145" इत्यस्माद् प्रतिप्राप्तम्