सरोज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरोजम्, क्ली, (सरसि जायते इति । जन + डः ।) पद्मम् । इति हेमचन्द्रः ॥ (यथा, कुमारे । ५ । २७ । “मुखेन सा पद्मसुगन्धिना निशि प्रवेपमानाधरपत्रशोभिना । तुषारवृष्टिक्षतपद्मसम्पदां सरोजसन्धानमिवाकरोदपाम् ॥”) सरोवरजाते, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरोज¦ न॰ सरसि जले जायते जन--ड।

१ पद्मे हेमच॰।

२ सारसखगे पुंस्त्री॰ स्त्रियां ङीष्।

३ सरोजातमात्रे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरोज¦ n. (-जं) A lotus. m. (-जः) A foot of six long instants, (in Prosody.) E. सरस् a pond, and ज born.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरोज/ सरो--ज mfn. produced or found in lakes or ponds Tarkas.

सरोज/ सरो--ज n. a lotus Ka1v. VarBr2S.

सरोज/ सरो--ज m. a prosodial foot containing 6 instants( accord. to some " 6 long syllables ") Col.

सरोज/ सरो-ज etc. See. col. 1.

"https://sa.wiktionary.org/w/index.php?title=सरोज&oldid=505423" इत्यस्माद् प्रतिप्राप्तम्