सरोध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरोधः, त्रि, रुद्धः । रोधेन सह वर्त्तमानः । इति बहुव्रीहिसमासनिष्पन्नः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरोध¦ m. (-धः)
1. Loss, destruction.
2. Opposition, obstruction. E. स for सह with, रोध hindrance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरोध/ स--रोध mfn. having hindrance or obstruction or opposition MW.

सरोध/ स--रोध mfn. having destruction or loss ib.

सरोध/ स--रोध m. obstruction , opposition W.

"https://sa.wiktionary.org/w/index.php?title=सरोध&oldid=405325" इत्यस्माद् प्रतिप्राप्तम्