सर्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्गः, पुं, (सृज् + घञ् ।) स्वभावः । निर्म्मोक्षः । (यथा, महाभारते । १३ । १६२ । ३५ । “राजमार्गे गवां मध्ये धान्यमध्ये च धर्म्मिणः । नोपसेवन्ति राजेन्द्र सर्गं मूत्रपुरीषयोः ॥”) निश्चयः । (यथा, रघुः । ३ । ५१ । “गृहाण शस्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघुं कृती भवान् ॥”) अध्यायः । (यथा, साहित्यदर्पणे । ६ । ५५९ । “नातिस्वल्पा नातिदीर्घाः सर्गा अष्टाधिका इह ॥”) सृष्टिः । इत्यमरः । ३ । ३ । २२ ॥ (यथा, मनुः । १ । २९ । “हिंस्राहिंस्रे मृदुक्रूरे धर्म्माधर्म्मावृतानृते । यद्यस्य सोऽदधात् सर्गे तत्तस्य स्वयमाविशत् ॥” संसारः । यथा, गीतायाम् । ५ । १९ । “इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ॥”) मोहः । उत्साहः । इति मेदिनी ॥ अनुमतिः । इति हेमचन्द्रः ॥ * ॥ सर्गविवरणं यथा, -- “अव्याकृतगुणक्षोभात् महतस्त्रिवृतोऽहमः । भूतसूक्ष्मेन्द्रियार्थानां सम्भवः सर्ग उच्यते ॥” इति श्रीभागवतम् ॥ नवधासर्गो यथा, -- “सर्गो नवविधस्तस्य प्राकृतो वैकृतस्तु यः । कालद्रव्यगुणैरस्य त्रिविधः प्रतिसंक्रमः ॥ आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः । द्बितीयस्त्वहमो यत्र द्रव्यज्ञानक्रियोदयः ॥ भूतसर्गस्तृतीयस्तु तन्मात्रो द्रव्यशक्तिमान् । चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः ॥ वैकारिको देवसर्गः पञ्चमो यन्मयं मनः । षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः प्रभोः ॥ षडिमे प्राकृताः सर्गा वैकृतानपि मे शृणु । रजोभाजो भगवतो लीलेयं हरिमेधसः ॥ सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषाञ्च यः । वनस्पत्योषधिलतात्वक्सारा वीरुधो द्रुमाः । उत्स्रोतसस्तमःप्राया अन्तःस्पर्शा विशेषिणः । तिरश्चामष्टमः सर्गः सोऽष्टाविंशद्विधो मतः ॥ अविदो भूरितमसो घ्राणज्ञा हृद्यवेदिनः । गौरजो महिषः कृष्णः शूकरो गवयो रुरुः ॥ द्बिशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम । खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा ॥ एते चैकशफाः क्षत्तः शृणु पञ्चनखान् पशून् । श्वा शृगालो वृको व्याघ्रो मार्जारः शशशल्लकौ ॥ सिंहः कपिर्गजः कूर्म्मो गोधा च मकरादयः । कङ्कगृध्रवकश्येनभासभल्लकवर्हिणः ॥ हंससारसचक्राह्वकाकोलूकादयः खगाः । अर्व्वाक्स्रोतस्तु नवमः क्षत्तरेकविधो नृणाम् ॥ रजोऽधिकाः कर्म्मपरा दुःखे च सुखमानिनः । वैकृतास्त्रय एवैते देवसर्गश्च सत्तम ॥ वैकारिकस्तु यः प्रोक्तः कौमारस्तूभयात्मकः । देवसर्गश्चाष्टविधो विबुधाः पितरोऽसुराः ॥ गन्धर्व्वाप्सरसः सिद्धा यक्षरक्षांसि चारणाः । भूतप्रेतपिशाचाश्च विद्याध्राः किन्नरादयः ॥ दशैते विदुराख्याताः सर्गास्ते विश्वसृक्कृताः । अतः परं प्रवक्ष्यामि वंशं मन्वन्तराणि च ॥ एवं रजःप्लुतः स्रष्टा कल्पादिष्वात्मभूर्हरिः । सृजत्यमोघसंकल्प आत्मैवात्मानमात्मना ॥” इति च श्रीभागवते । ३ । १० । १४-२६ ॥ (विष्णुः । इति महाभारतम् । १३ । १४१ । ३० ॥ शिवः । इति च तत्रैव । १३ । १७ । १४८ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्ग पुं।

स्वभावः

समानार्थक:संसिद्धि,प्रकृति,स्वरूप,स्वभाव,निसर्ग,अनूक,सर्ग,आत्मन्,धर्म,शील,भाव

3।3।22।1।1

सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु। योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु॥

 : सुस्वभावः

पदार्थ-विभागः : , गुणः, मानसिकभावः

सर्ग पुं।

निर्मोक्षः

समानार्थक:सर्ग

3।3।22।1।1

सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु। योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु॥

पदार्थ-विभागः : , गुणः, बुद्धिः

सर्ग पुं।

निश्चयः

समानार्थक:निर्णय,निश्चय,सर्ग,निर्

3।3।22।1।1

सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु। योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु॥

वैशिष्ट्य : बुद्धिः

पदार्थ-विभागः : , गुणः, बुद्धिः

सर्ग पुं।

अध्यायभेदः

समानार्थक:सर्ग

3।3।22।1।1

सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु। योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु॥

पदार्थ-विभागः : , गुणः, शब्दः, वर्णात्मकः

सर्ग पुं।

सृष्टिः

समानार्थक:सर्ग

3।3।22।1।1

सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु। योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्ग¦ पु॰ सृज--घञ्।

१ स्वभावे

२ सृष्टौ

३ निर्मोहे काव्यादेः

४ परिच्छेदे
“सर्गोऽयमादिर्गतः” इति नैषधम्।

५ निश्चयेअमरः
“यदि सर्ग एष ते” इति रघुः।

६ मोक्षे

७ उ-त्साहे मेदि॰

८ अनुमतो हेमच॰। सृष्टिरूपः सर्गश्च नवविधः भाग॰

३ ।

१० अ॰ उक्तो यथा
“सर्गो नवविधस्तस्य प्राकृतो वैकृतस्तु यः। कालद्रव्य-गुणैरस्य त्रिविधः प्रतिसंक्रमः। आद्यस्तु महतः सर्गोगुणवैषभ्यमात्मनः। द्वितीयस्त्वहमो यत्र द्रव्यज्ञान-क्रियोदयः। भूतसर्गस्तृतीयस्तु तन्मात्रो द्रव्यशक्तिमान्। चतुर्थ ऐन्द्रियः सर्तो यस्तु ज्ञानक्रियात्मकः। वैकारिकोदेवसर्गः पञ्चमो यन्मयं मनः। षष्ठस्तु तमसः सर्गोयस्त्वबुद्धिकृतः प्रभोः। षडिमे प्राकृताः सर्गा वैकृता-नपि मे शृणु। रजोभाजो भगवतो लीलेयं हरि-मेधसः। सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषाञ्च यः। वनस्पत्योषधिलतात्वक्सारावीरुधो द्रुमाः। उत्स्रोत-सस्तमःप्राया अन्तःस्पर्शाविशेषिणः। तिरश्चामष्टमःसर्गः सोऽष्टविंशद्विधो मतः। अविदो भूरितमसोघ्राणज्ञा हृद्यवेदिनः। गौरजो महिषः कृष्णः शूकरोनवयो रुरुः। द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम!। खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा। एते चैक-शफाः क्षत्तः! शृणु पञ्चनखान् पशून्। श्वा शृगालोवृको व्याव्रो मार्जारः शशशल्लकौ। सिंहः कपिर्गजःकूर्मो गोधा च मकरादयः। कङ्कगृध्रवकश्येनभास-भल्लूकवर्हिणः। हंससारसचक्राङ्गकाकोलूकादयः खगाः। अर्वाक्स्रोतास्तु नवमः क्षत्तरेकविधो नृणाम्। रजोऽ-धिकाः कर्मपरा दुःखे च सुखमानिनः। वैकृतास्त्रयएवैते देवसर्गाश्च सत्तम!। वैकारिकस्तु यः प्रोक्त कौ-मारस्तूभयात्मकः। देवसर्गश्चाष्टविधो विबुधाः पितरो-ऽसुराः। गन्धर्वाप्मरसः सिद्धा यक्षरक्षांसि चारणाः। भूतप्रेतपिशाचाश्च विद्याध्राः किन्नरादयः। दशैते वि-दुराख्याता सर्गास्ते विश्वसृक्कृताः”। [Page5250-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्ग¦ m. (-र्गः)
1. Nature, natural property or disposition.
2. Tendency of a thing.
3. Creation.
4. Effort, perseverance.
5. Assent, agreement.
6. Relinquishment, abandoning, letting go or getting rid of.
7. Voiding, as excrement.
8. A chapter, a book, a section.
9. Cer- tainty, ascertainment.
10. Resolution, determination.
11. Loss of consciousness, fainting.
12. Nature, universe.
12. Onset, advance, rush. E. सृज् to quit, &c., aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्गः [sargḥ], [सृज्-घञ्]

Relinquishment, abandonment.

Creation; आराध्य विप्रान् स्मरमादिसर्गे Bhāg.3.1.28; अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः V.1.8.

The creation of the world; प्रलयस्थितिसर्गाणां कारणतां गतः Ku.2.6; R. 3.27; सर्गो नवविधस्तस्य प्राकृतो वैकृतस्तु यः Bhāg.3.1.13.

Nature, the universe; इहैव तैर्जितः सर्गो येषां साभ्ये स्थितं मनः Bg.5.19.

Natural property, nature.

Determination, resolve; गृहाण शस्त्रं यदि सर्ग एष ते R.3.51;14. 42; Śi.19.38.

Assent, agreement.

A section, chapter, canto (as of a poem).

Rush, onset, advance (of troops).

Voiding of excrement; राजमार्गे गवां मध्ये धान्यमध्ये च धर्मिणः । नोपसेवन्ति राजेन्द्र सर्गं मूत्रपुरीषयोः ॥ Mb.13.162.35.

N. of Śiva.

Fainting, swoon (मोह).

Ved. A horse.

Production (of the implement of war); सर्गाणां चान्ववेक्षणम् Mb.12.59.44. (com. सर्गाणां रथादिनिर्माणानाम्).

Effort, exertion.

The aspiration at the end of a word (विसर्ग).-Comp. -क्रमः the order of creation. -बन्धः a great poem having several cantos, a Mahākāvya; सर्गबन्धो महाकाव्यम् S. D.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्ग m. ( ifc. f( आ). ; fr. सृज्)letting go , discharging , voiding (as excrement) MBh. R.

सर्ग m. starting (a race-horse) , racing RV.

सर्ग m. a herd let loose from a stable , any troop or host or swarm or multitude ib. Ra1jat.

सर्ग m. a draught of air , gust of wind RV.

सर्ग m. a stream , gush , rush , downpour (of any fluid ; acc. with कृ, " to cast or strike down " RV. )

सर्ग m. a dart , shot ib.

सर्ग m. emission or creation of matter , primary creation (as opp. to प्रतिसर्ग" secondary creation ") , creation of the world (as opp. to its प्रलय" dissolution " , and स्थिति, " maintenance in existence " ; 9 different creations are enumerated in BhP. iii , 10 , 13 ; आ सर्गात्, " from the creation or beginning of the world " ; सर्गे" in the created world ") Up. Mn. MBh. etc.

सर्ग m. a created being , creature (with दैव" a divine creation " , " a god ") Ragh.

सर्ग m. begetting , procreation MBh.

सर्ग m. origin BhP.

सर्ग m. offspring , a child ib.

सर्ग m. nature , natural property , disposition , tendency Bhag. v , 19

सर्ग m. effort , exertion , resolution , resolve , will Ragh. S3is3.

सर्ग m. a section , chapter , book , canto ( esp. in an epic poem)

सर्ग m. assent , agreement L.

सर्ग m. fainting(= मोह) L.

सर्ग m. implement of war MBh. xi , 2165 ( Ni1lak. )

सर्ग m. = विसर्ग, the aspiration at the end of a word Cat.

सर्ग m. N. of शिवMBh.

सर्ग m. of a son of रुद्रPur.

सर्ग etc. See. p. 1182 , col. 3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--one of the five sections of the पुराण; फलकम्:F1:  M. ५३. ६५; वा. 4. १०; 9. 4; १००. १९५. ५३; १३२; १०३. 9.फलकम्:/F deal- ing with creation of the universe; फलकम्:F2:  Br. IV. 1. ३७; 3 and २६. ३१. 4. 5.फलकम्:/F different kinds of; फलकम्:F3:  Ib. I. १५३-54; II. 5. ५५-8. वा. 1. ६३.फलकम्:/F प्रा- कृत; फलकम्:F4:  Ib. 4. ९०; Vi. 1. 5. १९-20, २४.फलकम्:/F of ब्रह्मा. फलकम्:F5:  वा. 8. ३६-40.फलकम्:/F
(II)--the order of creation; a form of Brahman known as पुरुष and क्षेत्रज्ञ with the aid of प्रधान originated mahat tatva out of which was born अहम्कार; engaged further in creation, the creator engendered the rudi- ment of sound (शब्दतन्मातृकम्) from which was pro- duced, आकाश or ether; it was invested with शब्द or sound; then was created वायु, invested with the rudiment of touch, fire invested with the rudiment of रूप or form, waters invested with the rudiment of taste; and lastly an aggregate of all this (earth) originates, of which smell is the property; those rudimental elements are designated अविशेषस् or devoid of qualities and this goes by the name of elemental creation; from अहम्कार are again produced the ten organs of sense and the ten divinities along with the eleventh, mind. These several elements could not by them- selves produce and therefore there was a blending; and the result of this compound was the formation of an egg-like अण्ड, where figures the Lord in vyakta रूप; its womb being Meru and its water being the oceans containing all worlds, Gods and men, surrounded outside by seven envelopes like elements of fire, water etc.; first was one of darkness of five Parvas: darkness, illusion, blindness, ignorance, and of no light; three प्राकृत sargas--महत, भूत, and ऐन्द्रि- यक; three वैकृत sargas--मुख्य सर्ग, तैर्यक्योनि, देव सर्ग अर्वाक्स्रोतस and अनुग्रह सर्ग; the ninth [page३-557+ २७] sarga was named कौमार; then came the creation of देवास्, asuras, पितृस् and men. Vi. I. 2-7, २९-60: 5. 4-5, १९-25; VI. 8. 2 and १३.
(III)--a son of आकाश. Vi. I. 8. ११.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SARGA (CREATION) : Agni Purāṇa, Chapter 20 refers to various sargas as follows.

The first creation is that of greatness (Mahatva) i e. Brahmā. The second creation is that of tanmātras called bhūtasarga. The third is Vaikārikasarga also called Aindriyikasarga. These three kinds of creation are called Prākṛta sṛṣṭi (natural creation) and that is conscious and intelligent creation. The fourth is mukhyasarga. Mukhyas mean immovables. The fifth is tiryagyonisṛṣṭi. Since it functions side-long it is called tiryaksrotas. The sixth is the creation of Ūrdhva- srotas, called devasarga. The seventh is the creation of arvāksrotas, called mānuṣasarga. The eighth, anugrahasarga, is both sāttvic and tāmasic. Thus, vaikṛtasargas are five in number and prākṛtasargas three. The ninth sarga is the Kaumāra sarga, which is both vaikṛta and Prākṛta. The fundamental or root cause of the universe is the above nine creations of Brahmā. Prākṛtasarga is of three types, nitya (eternal), naimittika (casual) and dainandina (daily). Nityasarga is the creation after interim deluges.


_______________________________
*5th word in left half of page 697 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सर्ग&oldid=439774" इत्यस्माद् प्रतिप्राप्तम्