सर्जक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्जक पुं।

जीवकः

समानार्थक:पीतसारक,सर्जक,असन,बन्धूकपुष्प,प्रियक,जीवक,कूर्चशीर्ष,मधुरक,शृङ्ग,ह्रस्वाङ्ग,जीवक

2।4।44।1।1

सर्जकासनबन्धूकपुष्पप्रियकजीवकाः। साले तु सर्जकार्श्याश्वकर्णकाः सस्यसम्वरः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्जक¦ पु॰ सृज--ण्वुल्।

१ पीतशाले अमरः

२ शालवृक्षे जटा॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्जकः [sarjakḥ], The Sāla tree. -कम् The first change in warm milk when mixed with तक्र.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्जक m. Terminalia Tomentosa L.

सर्जक m. Vatica Robusta L.

सर्जक n. the first change in warm milk when mixed with तक्रL.

"https://sa.wiktionary.org/w/index.php?title=सर्जक&oldid=405490" इत्यस्माद् प्रतिप्राप्तम्