सामग्री पर जाएँ

सर्जन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्जन¦ न॰ सृज--ल्युट्।

१ सैन्यपश्चाद्भागे शब्दर॰

२ सृष्टौ च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्जनम् [sarjanam], [सृज्-ल्युट्]

Abandoning, quitting.

Letting loose.

Creating.

Voiding.

The rear of an army.

Lifting up; पुनर्यत्नमकरोद्रथसर्जने Mb.8. 91.21. -नी One of the three folds of anus.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्जन n. abandoning , giving up or over , surrendering , ceding MBh.

सर्जन n. voiding (excrement etc. ) L.

सर्जन n. the act of creating , creation Sarvad.

सर्जन n. the rear of an army L.

सर्जन m. resin L.

सर्जन/ सर् etc. See. p. 1182 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=सर्जन&oldid=405501" इत्यस्माद् प्रतिप्राप्तम्