सर्ज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्ज् [sarj], 1 Ā. (सर्जति)

To acquire, gain.

To earn by labour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्ज् cl.1 P. सर्जति, to rattle , creak RV.

सर्ज् (See. अर्ज्) cl.1 P. सर्जति, to earn by labour , acquire , gain Dha1tup. vii , 50.

"https://sa.wiktionary.org/w/index.php?title=सर्ज्&oldid=405590" इत्यस्माद् प्रतिप्राप्तम्