सर्पण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्पण¦ n. (-णं)
1. Going, gliding.
2. The slow flight of an arrow nearly parallel to the ground. E. सृप् to go, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्पणम् [sarpaṇam], [सृप्-ल्युट्]

Creeping, gliding; इदं मे महदा- श्चर्यं पर्वतस्येव सर्पणम् Mb.5.75.21.

Tortuous motion.

The flight of an arrow nearly parallel to the ground.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्पण n. the act of creeping or gliding , stealing away AitBr. Nir. MBh. etc.

सर्पण n. (in ritual) moving softly etc. Gr2S3rS.

सर्पण n. going tortuously MW.

सर्पण n. the flight of an arrow nearly parallel with the ground W.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्पण न.
(सृप् + ल्युट्) बहिष्पवमान शस्त्र के लिए जाते समय, अथवा सदो-मण्डप में प्रवेश करते समय कार्यसम्पादक ऋत्विजों का धीमे-धीमे सञ्चरण, का.श्रौ.सू. 1०.1.1।

"https://sa.wiktionary.org/w/index.php?title=सर्पण&oldid=480836" इत्यस्माद् प्रतिप्राप्तम्