सर्ब

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्ब¦ सर्पणे भ्वा॰ पर॰ सक॰ सेट्। सर्बति असर्बीत् अषोपदेश-त्वान् न षत्वमित्येके षोपदेश एव न्याय्यः।

"https://sa.wiktionary.org/w/index.php?title=सर्ब&oldid=406246" इत्यस्माद् प्रतिप्राप्तम्