सामग्री पर जाएँ

सर्ब्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्ब् [sarb], 1 P. (सर्बति) To go, move.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्ब् (also written सम्ब्) cl.1 P. सर्बति, to go , move Dha1tup. xi , 30.

"https://sa.wiktionary.org/w/index.php?title=सर्ब्&oldid=406251" इत्यस्माद् प्रतिप्राप्तम्