सर्म

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्मः [sarmḥ], 1 Going, motion; अभिक्रम्याव जिघ्नते$पः सर्माय चोदयन् Ṛv.1.8.5.

The sky.

Heaven. -सर्मन् n. happiness; Uṇ.1.13.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्म m. going , running , flowing RV. i , 80 , 5. [ cf. Gk. ?.]

सर्म See. p. 1183 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=सर्म&oldid=505433" इत्यस्माद् प्रतिप्राप्तम्