सर्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्व वि।

समग्रम्

समानार्थक:सम,सर्व,विश्व,अशेष,कृत्स्न,समस्त,निखिल,अखिल,निःशेष,समग्र,सकल,पूर्ण,अखण्ड,अनूनक,केवल

3।1।64।2।6

परः शताद्यास्ते येषां परा संख्या शतादिकात्. गणनीये तु गणेयं संख्याते गणितमथ समं सर्वम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्व¦ पु॰ सृ--व तस्य नेत्त्वम्।

१ शिवे

२ विष्णौ च विष्णुस॰।
“असतश्च सतश्चैव सर्वस्य प्रभवाप्ययौ। सर्वस्य सर्व-दाज्ञानात् सर्वमेत प्रचक्षते” विष्णुपु॰ तन्नामनिरुक्तिः। तथा च सर्वं ज्ञेयत्वेन उत्पाद्यत्वादिना वाऽस्त्यस्य अच्।

३ सम्पूर्णे

४ सकले च त्रि॰ अमरः। असंज्ञायामस्य सर्वना-मसज्ञ तत्कार्य्यया। सर्वशब्दार्थस्तु स्वार्थान्वयितावच्छे-दकधर्मव्यापकतादृशधर्मावच्छिन्नान्वयितावच्छेदकावच्छि-न्नव्याप्यपर्य्याप्तिकधर्मावच्छिन्नः” गा॰ श॰।
“व्यापकत्वाव-च्छिन्नः दिनकरी। यथा सर्वे घटा रूपवन्त इत्यादौ मर्व-पदार्थः।
“वुद्धिविषययावत्त्वावच्छिन्नसमूहत्ववान्” इतिशाब्दिका वदन्ति।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्व [sarva], Pron. a. [सृतमनेन विश्वमिति सर्वम् Uṇ.1.151] (nom. pl. सर्वे m.)

All, every; उपर्युपरि पश्यन्तः सर्व एव दरिद्रति H.2.2; रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय Me. 2.

Whole, entire, complete.

र्वः N. of Viṣṇu.

of Śiva. -र्वम् Water.

Comp. अङ्गम् the whole body.

all the Vedāṅgas. (-ङ्गः or ˚रूपः) N. of Śiva.-अङ्गीण a. pervading or thrilling through the whole body; सर्वाङ्गीणः स्पर्शः सुतस्य किल V.5.11. -अधिकारिन्-m., -अध्यक्षः a general superintendent. -अनुक्रमणिका,

-क्रमणी a general index. -अनुदात्त a. entirely accentless. -अन्नीन a. eating every kind of fodd; so सर्वान्न- भोजिन् &c. -अपरत्वम् final emancipation. -अभावः nonexistence or failure of all; इतरेषां तु वर्णानां सर्वाभावे हरेन्नृपः Ms.9.189. -अभिसन्धिक a. deceiving every one; Ms.4.195. -अभिसन्धिन् m.

a traducer, calumniator.

a religious hypocrite. -अभिसारः a complete army (of elephants, chariots, cavalry, and infantry).-अर्थचिन्तकः a general overseer, chief officer. -अर्थ- साधिका N. of Durgā. -अर्थसिद्धः the great Buddha or Śākyamuni. -अवसरः midnight. -अशिन् a. eating all sorts of food; Ms.2.118. -अस्तिवादः the doctrine that all things are real. -आकार (in comp.) entirely, thoroughly, completely; सर्वाकारहृदयंगमायास्तस्याः Māl.1.7; 1.14. -आत्मन् m.

the whole soul; (सर्वात्मना entirely, completely, thoroughly.).

N. of Śiva. -आधारः a receptacle of everything. -आशयः, -आश्रयः N. of Śiva.

ईशः, ईश्वरः the Supreme Being.

a paramount lord. -उत्तम a. best of all, excellent, supremely good.-ऋतुपरिवर्तः a year; L. D. B. -ओघः = सर्वाभिसार above.-करः, -कर्मन् m. N. of Śiva. -कर्तृ m.

N. of Brahman.

the Supreme Being. -कर्मीण a. performing everything. -कामः, कामदः, कामवरः N. of Śiva. -कामिकa.

fulfilling all wishes.

obtaining all one's desires.-काम्य a.

loved by all.

having everything one can desire. -कालीन a. for all time, perpetual. -केशिन्m. an actor. -क्षारः impure carbonate of soda or potash.-क्षित् a. abiding in all things. -ग a. all-pervading, omnipresent.

(गः) Śiva.

the Supreme Being.

Brahman.

the spirit, soul. (-गम्) water. -गा the plant called प्रियङ्गु. -गामिन्, -गति a. all-pervading, omnipresent. -गतिः the refuge of all. -ग्रन्थिः, -ग्रन्थिकम् the root of long pepper. -चारिन् m. N. of Śiva.-जनीन a.

world-wide, famous.

relating to every one.

salutary to every one. -जित् a.

excellent, incomparable.

all-conquering, invincible. -m.

death.

the 21st संवत्सर. -जीवः the soul of all. -ज्ञ, -विद्a. all-knowing, omniscient. (-m.)

an epithet of Śiva.

of Buddha.

the Supreme Being. -ज्ञा N. of Durgā. -ज्ञातृ a. omniscient. -तन्त्रः one who has studied all the Tantras. ˚सिद्धान्तः a doctrine admitted by all the schools. -तापनः the god of love. -दः N. of Śiva.-दम, -दमन a. all-subduing, irresistible. (-m.) N. of Bharata, son of Duṣyanta; इहायं सत्त्वानां प्रसभदमनात् सर्व- दमनः Ś.7.33. -दर्शनसंग्रहः a compendium of all the schools or systems of philosophy by Mādhavāchārya.-दर्शिन् a. all-seeing. -m.

a Buddha.

the Supreme Being. -दुःखक्षयः final emancipation from all existence.-दृश् a. all-seeing. f. (pl.) all organs of senses.-देवमय a. comprising all the gods. (-यः) N. of Śiva. -देवमुखः an epithet of Agni. -द्रष्टृ a. all-seeing.-धनम् (in arith.) the total of a sum in progression.-धन्विन् m. the god of love. -धारिन् m. N. of Śiva. -धुरीणः A beast carrying all burdens; a draught ox.-नामन् n. a class of pronominal words. ˚स्थानम् N. for the nom. (all numbers) and acc. sing. and dual of masculine and feminine nouns and nom. and add. pl. of neuter nouns; cf. सुट् also. -निक्षेपा a particular method of counting. -निराकृति a. causing to forget everything. -पारशव a. made entirely of iron. -पार्षदम् a text book received by all grammatical schools. -पूर्णत्वम् complete preparation. -प्रथमम् ind. first of all. -प्रद a. all-bestowing. -प्रिय a. popular, liked by all. -बलम् a particular high number. -भक्षः fire. -भक्षा a female goat. -भवारणिः the cause of all welfare. -भावः allbeing or nature; (सर्वभावेन 'with all one's heart, sincerely, heart and soul'). -भावकरः, -भावनः N. of Śiva. -भृत् a. all-supporting. -मङ्गला an epithet of Pārvatī. -मांसाद a. eating every kind of flesh; मत्स्यादः सर्वमांसादस्तस्मान्मत्स्यान् विवर्जयेत् Ms.5.15. -मुख a. facing in every direction. -मूल्यम् A cowrie. -मूषकः 'all-stealing', time. -मेधः a universal sacrifice; राजसूयाश्वमेधौ च सर्वमेधं च भारत Mb.14.3.8. -योगिन् m. N. of Śiva. -योनिः the source of all.

रसः the resinous exudation of the Sāla tree, resin.

salt, saltness.

a kind of musical instrument.

a learned man. ˚उत्तमः salt. -लालसः N. of Śiva. -लिङ्गिन् m.

an impostor.

a heretic. -लोकः the universe. -लोहः an iron arrow. -वर्णिन् a. of various kinds; खादिरान् बिल्वसमितांस्तावतः सर्ववर्णिनः Mb.14.88. 27 (com. वर्णिनः पलाशकाष्ठमयाः). -वल्लभा an unchaste woman. -वासः, -वासिन् m., -विख्यातः, -विग्रहः N. of Śiva. -विक्रयिन् a. selling all kinds of things; Ms.2. 118. -वेदः a man who has studied the four Vedas.-वेदस् m. one who performs a sacrifice by giving away all his wealth; Ms.11.1. (-सम्) all one's property; उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ Kath.1.1; चतुर्थे चायुषः शेषे वानप्रस्थाश्रमं त्यजेत् । सद्यस्कारां निरूप्येष्टिं सर्ववेदसदक्षिणाम् ॥ Mb.12.244.23. -वेशिन् m. an actor.-व्यापिन् a. all-pervading. -शक् a. omnipotent, allpowerful. -शान्तिकृत् m. N. of Śakuntalā's son, Bharata. -संस्थ a.

Omnipresent.

all destroying.-सखः a sage; शान्तो यथैक उत सर्वसखैश्चरामि Bhāg.1. 85.45. -संगतः a kind of quick-growing rice. -a.

appropriate in every respect.

met with universally.-संग्रहः a general or universal collection. -संनहनम्, -संनाहः assembling of a complete army, a complete armament; see -अभिसारः. -समता equality towards everything; स सर्वसमतामेत्य ब्रह्माभ्येति परं पदम् Ms. 12.125. -समाहर a. all-destroying. -संपन्न a. provided with everything. -संपातः all that remains. -सरः a kind of ulcer in the mouth. -सह a. all-forbearing, very patient; स त्वं जगत्त्राणखलप्रहाणये निरूपितः सर्वसहो गदाभृता Bhāg.9.5.9. (-हः) bdellium. (-हा, also सर्वसहा) the earth. -साक्षिन् a. all-witnessing. (-m.)

N. of the Supreme Being.

N. of wind.

of Agni.-साधनः Śiva. -साधारण, -सामान्य a. common to all. -सिद्धिः f. universal success. (-m.) the Bilva tree.

स्वम् everything, the whole of one's possessions; as in सर्वस्वदण्डः, सर्वस्वहरणम् 'confiscation of the whole property'.

the very essence, the all-in-all of anything; सर्वस्वं तदहो महाकविगिरां कामस्य चाम्भोरुह Subhāṣ.; see Ś.1.24;6.1; Māl.8.6; Bv.1.63. -स्वारः Vedic sacrifice (एकाह) in which the sacrificer commits suicide (usually a man suffering from some incurable desease with little hope of life); अननन्द निरीक्ष्यायं पुरे तत्रात्मघातिनम् । सर्वस्वारस्य यज्वानमेनं दृष्ट्वाथ विव्यथे । N.17.22.-हर a.

appropriating everything.

inheriting a person's whole property.

all-destroying (as death); मृत्युः सर्वहरश्चाहम् Bg.1.34. -हरणम्, -हारः confiscating of one's entire property; सर्वहारं हरेन्नृपः Ms.8.399.-हितम् black pepper.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्व mf( आ)n. (perhaps connected with सारSee. ; inflected as a pronoun except nom. acc. sg. n. सर्वम्, and serving as a model for a series of pronominals See. सर्व-नामन्)whole , entire , all , every( m. sg. " every one " ; pl. " all " ; n. sg. " everything " ; sometimes strengthened by विश्व[which if alone in RV. appears in the meaning " all " , " every " , " every one "] and निखिल; सर्वेऽपि, " all together " ; सर्वः कोऽपि, " every one so ever " ; गवां सर्वम्, " all that comes from cows " ; सर्वwith a negation = " not any " , " no " , " none " or " not every one " , " not everything ") RV. etc.

सर्व mf( आ)n. of all sorts , manifold , various , different MBh. etc.

सर्व mf( आ)n. (with another adjective or in comp. ; See. below) altogether , wholly , completely , in all parts , everywhere RV. ChUp. etc.

सर्व m. (declined like a subst. )N. of शिवMBh.

सर्व m. of कृष्णBhag.

सर्व m. of a मुनिCat.

सर्व m. pl. N. of a people Ma1rkP.

सर्व n. water Naigh. i , 12. [ cf. Gk. ? for ? Lat. salvus.]

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of धनुष. M. ५०. ३०.
(II)--a son of Atri, the अवतार् of the १२थ् dva1para. वा. २३. १५७. [page३-559+ २४]
(III)--a grandson of स्वायम्भुव Manu; (but in ३१. १८ putra is substituted for this name). वा. ३३. 9.
(IV)--Sarvavit, सर्वात्म, epithets of विष्णु ety. of. फलकम्:F2:  वा. 5. ३७.फलकम्:/F ^1 Vi. V. १७. 9.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SARVA : Another name of Śrī Kṛṣṇa. (Udyoga Parva, Chapter 70, Verse 12).


_______________________________
*9th word in right half of page 698 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सर्व&oldid=505434" इत्यस्माद् प्रतिप्राप्तम्