सर्वकर्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्वकर्मन्/ सर्व--कर्मन् n. pl. all kinds of works or rites or occupations(738123 म-सहmfn. " equal to all -kkinds of -wworks " ; 738123.1 म-कारिन्mfn. " performing all -kkinds of -wworks ") S3rS3. Mn. etc.

सर्वकर्मन्/ सर्व--कर्मन् mfn. containing all works ChUp.

सर्वकर्मन्/ सर्व--कर्मन् m. one who performs all acts MW.

सर्वकर्मन्/ सर्व--कर्मन् m. N. of शिवib.

सर्वकर्मन्/ सर्व--कर्मन् m. of a son of कल्माष-पादMBh. Hariv.

"https://sa.wiktionary.org/w/index.php?title=सर्वकर्मन्&oldid=406335" इत्यस्माद् प्रतिप्राप्तम्