सर्वग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्वग¦ न॰ सर्व गच्छति गम--ड।

१ जले

२ शिवे

३ परमेश्वरेपु॰ मेदि॰।

४ वायौ

५ आत्मनि च पु॰ शब्दमा॰।

६ सर्व-गामिनि त्रि॰।

७ प्रियङ्गुवृक्षे स्त्री शब्दच॰ टाप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्वग/ सर्व--ग mfn. all-pervading , omnipresent(738180 -त्वn. ) Up. MBh. Ya1jn5. etc.

सर्वग/ सर्व--ग m. the universal soul L.

सर्वग/ सर्व--ग m. spirit , soul , w.

सर्वग/ सर्व--ग m. N. of ब्रह्मन्L.

सर्वग/ सर्व--ग m. of शिवib.

सर्वग/ सर्व--ग m. of a son of भीम-सेनMBh.

सर्वग/ सर्व--ग m. of a son of पौर्णमासVP.

सर्वग/ सर्व--ग m. of a son of मनुधर्म-सावर्णिकib.

सर्वग/ सर्व--ग n. water ib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of काशी and भीम. M. ५०. ५४; Vi. IV. २०. ४६.
(II)--a mountain kingdom. M. ११४. ५५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SARVAGA : Son of Bhīmasena by his wife Balandharā. (Ādi Parva, Chapter 95, Verse 77)


_______________________________
*4th word in left half of page 699 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सर्वग&oldid=439797" इत्यस्माद् प्रतिप्राप्तम्