सर्वगत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्वगत/ सर्व--गत mfn. = -ग( पप्रच्छा-नामयं तयोः सर्व-गतम्, " he asked whether they were in all respects well " MBh. ; यच्च किं चित् सर्व-गतं भूमौ, " all whatever exists on the earth " ib. ) Up. Ya1jn5. etc.

सर्वगत/ सर्व--गत m. N. of a son of भीम-सेनBhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of भीमसेन by काली. भा. IX. २२. ३१. [page३-560+ २५]

"https://sa.wiktionary.org/w/index.php?title=सर्वगत&oldid=439798" इत्यस्माद् प्रतिप्राप्तम्