सर्वजनीन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्वजनीन¦ त्रि॰ सर्वजनेषु विदितः ख। सर्वत्र विख्याते सि॰ कौ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्वजनीन/ सर्व--जनीन mfn. salutary to every one Pa1n2. 5-1 , 9 Va1rtt. 4 Pat.

सर्वजनीन/ सर्व--जनीन mfn. relating or belonging to every one Sarvad.

सर्वजनीन/ सर्व--जनीन mfn. peculiar to every one(738254 -त्वn. ) ib. Sa1y.

"https://sa.wiktionary.org/w/index.php?title=सर्वजनीन&oldid=406711" इत्यस्माद् प्रतिप्राप्तम्