सर्वज्ञ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्वज्ञ पुं।

बुद्धः

समानार्थक:सर्वज्ञ,सुगत,बुद्ध,धर्मराज,तथागत,समन्तभद्र,भगवत्,मारजित्,लोकजित्,जिन,षडभिज्ञ,दशबल,अद्वयवादिन्,विनायक,मुनीन्द्र,श्रीघन,शास्तृ,मुनि

1।1।13।1।1

सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः। समन्तभद्रो भगवान्मारजिल्लोकजिज्जिनः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ऋषिः

सर्वज्ञ पुं।

शिवः

समानार्थक:शम्भु,ईश,पशुपति,शिव,शूलिन्,महेश्वर,ईश्वर,शर्व,ईशान,शङ्कर,चन्द्रशेखर,भूतेश,खण्डपरशु,गिरीश,गिरिश,मृड,मृत्युञ्जय,कृत्तिवासस्,पिनाकिन्,प्रमथाधिप,उग्र,कपर्दिन्,श्रीकण्ठ,शितिकण्ठ,कपालभृत्,वामदेव,महादेव,विरूपाक्ष,त्रिलोचन,कृशानुरेतस्,सर्वज्ञ,धूर्जटि,नीललोहित,हर,स्मरहर,भर्ग,त्र्यम्बक,त्रिपुरान्तक,गङ्गाधर,अन्धकरिपु,क्रतुध्वंसिन्,वृषध्वज,व्योमकेश,भव,भीम,स्थाणु,रुद्र,उमापति,अहिर्बुध्न्य,अष्टमूर्ति,गजारि,महानट,अज,शिपिविष्ट,नीलकण्ठ,वृषाकपि

1।1।33।1।2

कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः। हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः॥

अवयव : शिवस्य_जटाबन्धः

पत्नी : पार्वती

जनक : शक्तिदेवता

सम्बन्धि2 : शिवस्य_जटाबन्धः,शिवधनुः,शिवानुचरः,शक्तिदेवता,अणुताद्यष्टविधप्रभावः,सिद्धिः,नन्दिः,चर्ममुण्डा

वैशिष्ट्यवत् : शिवस्य_जटाबन्धः,सिद्धिः

जन्य : गणेशः,कार्तिकेयः

सेवक : शिवधनुः,शिवानुचरः,नन्दिः,चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्वज्ञ¦ पु॰ सर्वं जानाति ज्ञा--क।

१ शिवे

२ बुद्धे अमरः।

३ परमेश्वरे च
“यः सर्वज्ञः सर्वविद्” श्रुतिः।

४ सर्वज्ञान-कर्त्तरि त्रि॰।

५ दुर्गायां स्त्री
“सर्वज्ञा सर्ववेत्तृत्वात्” देवीपु॰

४८ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्वज्ञ/ सर्व--ज्ञ mf( आ)n. all-knowing , omniscient (said of gods and men , esp. of ministers and philosophers) Up. Ka1v. etc.

सर्वज्ञ/ सर्व--ज्ञ mf( आ)n. a बुद्धL.

सर्वज्ञ/ सर्व--ज्ञ mf( आ)n. an अर्हत्(with जैनs) ib.

सर्वज्ञ/ सर्व--ज्ञ mf( आ)n. N. of शिवPan5cat. Ka1s3i1Kh.

सर्वज्ञ/ सर्व--ज्ञ mf( आ)n. of various men R. Hit. Buddh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Atri, the अवतार् of the १२थ् dva1para. वा. २३. १५७.

"https://sa.wiktionary.org/w/index.php?title=सर्वज्ञ&oldid=439800" इत्यस्माद् प्रतिप्राप्तम्