सर्वतस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्वतस् अव्य।

सर्वत्र

समानार्थक:समन्ततस्,परितस्,सर्वतस्,विष्वक्

3।4।13।1।3

समन्ततस्तु परितः सर्वतो विष्वगित्यपि। अकामानुमतौ काममसूयोपगमेऽस्तु च॥

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्वतस्¦ अव्य॰ सर्व + तसिल्। समन्तत इत्यर्थे अमरः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्वतस् [sarvatas], ind.

From every side or quarter.

On all sides, everywhere, all round; सर्वतः पाणिपादं तत् सर्वतो- $क्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ Bg.13.13.

Completely, entirely. -Comp. -गामिन् a.

having access everywhere; वज्रं तपोवीर्यमहत्सु कुण्ठं त्वं सर्वतोगामि च साधकं च Ku.3.12.

all-pervading. -दिशम् ind. from all sides; in all directions.

भद्रः the car of Viṣṇu.

a bamboo.

a kind of verse artificially arranged;e. g. see देवाकानिनि कावादे वाहिकास्वस्वकाहि वा । काकारेभभरे काका निस्वभव्यव्यभस्वनि ॥ Ki.15.25.

a temple or palace having openings on four sides; (n. also in this sense).

the Nimba tree.

a kind of military array.

a square mystical diagram (as a sort of altar); व्याघ्रचर्मोत्तरे शुक्ले सर्वतोभद्र आसने Mb.12.4.13. (-द्रा) a dancing girl, an actress. -मुख a. of every kind, complete, unlimited; उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी Ś.5. 26.

(खः) an epithet of Śiva.

of Brahman; अथ सर्वस्य धातारं ते सर्वे सर्वतोमुखम् (उपतस्थिरे) Ku.2.3 (having faces on all sides).

the Supreme Being.

the soul.

a Brāhmaṇa

fire.

heaven or Svarga (of Indra).

(खम्) water; पिपासतः काश्चन सर्वतोमुखं तवार्पयन्तामपि काममोदनम् N.16.49.

sky. -वृत्त a. omnipresent. -शुभा the Priyaṅgu plant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्वतस्/ सर्व--तस् See. s.v.

सर्वतस् ind. from all sides , in every direction , everywhere RV. etc.

सर्वतस् ind. around( acc. ) Vop. v , 7 Pa1n2. 2-3 , 2 Sch.

सर्वतस् ind. entirely , completely , thoroughly AV. Mn. MBh. etc.

सर्वतस् ind. = सर्वस्मात्or सर्वेभ्यस्, from all , from every one etc. , S3rS. Mn. Ya1jn5. etc.

"https://sa.wiktionary.org/w/index.php?title=सर्वतस्&oldid=407042" इत्यस्माद् प्रतिप्राप्तम्