सर्वनाम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्वनाम¦ पु॰ सर्वेषां नाम वाचकं संज्ञात्वेऽपि क्षुभ्ना॰ नणत्वम्। व्याकरणोक्ते कार्य्यविशेषार्थं कृतसंज्ञायुतेसर्वादिशब्दभेदे
“सर्वादीनि सर्वनामानि” पा॰ सर्वनामशब्दा-र्थस्तु वक्तृबुद्धिविषयतावच्छेदकधर्मोपलक्षितधर्मविशिष्टः।

"https://sa.wiktionary.org/w/index.php?title=सर्वनाम&oldid=505442" इत्यस्माद् प्रतिप्राप्तम्