सर्वनामन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्वनामन्/ सर्व--नामन् n. (in gram.) N. of a class of words beginning with सर्व(comprising the real pronouns and a series of pronominal adjectives , such as उभय, विश्व, एकतरetc. ; See. under सर्व) A1past. Nir. Apra1t. etc.

सर्वनामन्/ सर्व--नामन् mfn. having all names Nir. BhP.

"https://sa.wiktionary.org/w/index.php?title=सर्वनामन्&oldid=505443" इत्यस्माद् प्रतिप्राप्तम्