सामग्री पर जाएँ

सर्वविद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्वविद्¦ पु॰ सर्वं वेत्ति विद--क्विप्।

१ परमेश्वरे

२ सर्वज्ञा-तरि त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्वविद्/ सर्व--विद् mfn. all-knowing , omniscient AV. Mun2d2Up. MBh. etc.

सर्वविद्/ सर्व--विद् m. the Supreme Being. MW.

सर्वविद्/ सर्व--विद् f. the sacred syllable Om L.

"https://sa.wiktionary.org/w/index.php?title=सर्वविद्&oldid=408837" इत्यस्माद् प्रतिप्राप्तम्