सर्वस्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्वस्व¦ न॰ कर्म॰। सकलधने सर्ववेदसशब्दे दृश्यम्। [Page5261-a+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्वस्व/ सर्व--स्व n. ( ifc. f( आ). )the whole of a person's property or possessions Gr2S3rS. Mn. MBh. etc.

सर्वस्व/ सर्व--स्व n. ( ifc. )entirety , the whole , whole sum of. MBh. Hariv. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=सर्वस्व&oldid=409520" इत्यस्माद् प्रतिप्राप्तम्