सलज्ज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सलज्ज¦ mfn. (-ज्जः-ज्जा-ज्जं) Bashful, modest, ashamed. E. स with, लज्जा shame.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सलज्ज [salajja], a. Bashful, modest. -ज्जः Artemisia Indica (सुरपर्ण).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सलज्ज/ स--लज्ज mfn. feeling shame or modesty , bashful , embarrassed(739371 अम्ind. ) Ka1v. Katha1s. etc.

सलज्ज/ स--लज्ज m. Artemisia Indica and Austriaca L.

"https://sa.wiktionary.org/w/index.php?title=सलज्ज&oldid=411100" इत्यस्माद् प्रतिप्राप्तम्