सलिल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सलिलम्, क्ली, (सलति गच्छतीति । सल गतौ + “सलिकल्यनीति ।” उणा० १ । ५५ । इति इलच् ।) जलम् । इत्यमरः । १ । १० । ३ ॥ तत्र विण्मूत्रत्यागनिषेधो यथा, मनुः । “न मूत्रं पथि कुर्वीत न भस्मनि न गोव्रजे । व फालकृष्णे न जले न चित्यां न च पर्व्वते ॥ न जीर्णदेवायतने न वल्मीके कदाचन । न ससत्त्वेषु गर्त्तेषु न गच्छन्नापि संस्थितः ॥ न नदीतीरमासाद्य न च पर्व्वतमस्तके । वाय्वग्निविप्रानादित्यमपः पश्यंस्तथैव च । न कदाचन कुर्व्वीत विण्मूत्रस्य विसर्ज्जनम् ॥” इत्याह्निकतत्त्वम् ॥ अपि च । “मूत्रश्लेष्मपुरीषाणि यैरुत्सृष्टानि वारिणि । ते पात्यन्ते च विण्मू त्रे दुर्गन्धे पूयपूरिते ॥” इति वामनपुराणे कर्म्मविपाको नाम १२ अध्यायः ॥ * ॥ अथ सलिलपरीक्षा । पितामहः । “तोयस्याथ प्रवक्ष्यामि विधिं धर्म्म्यं सनातनम् । मण्डलं पुष्पधूपाभ्यां कारयेत् सुविचक्षणः ॥ “ओ~ तोय त्वं प्राणिनां प्राणः सृष्टेराद्यन्तु निर्म्मितम् । शुद्धेश्च कारणं प्रोक्तं द्रव्याणां देहिनां तथा । अतस्त्वं दर्शयात्मानं शुभाशुभपरीक्षणे ॥” इति मन्त्रेण ॥ शोध्यस्तु ओ~ सत्येन माभिरक्षस्व वरुणेत्यनेन जलमभिमन्त्र्य गृहीतस्थूणस्य शोध्यनाभिमात्रो- दकावस्थितस्य बलीयसः प्राङ्मुखस्य पुरुषस्य समीपं जलमध्ये गच्छेत् । ततः शरेषु त्रिषु मुक्तेषु मध्यमशरपतनस्थाने मध्यमशरं गृहीत्वा जविन्येकस्मिन् पुरुषे स्थिते अन्यस्मिंश्च तोरण- मूले स्थिते प्राड्विवाकेन तालत्रये दत्ते शोध्यो गृहीतस्थूणप्राङ्मुखपुरुषस्योरू गृहीत्वा निम- ज्जति । तत्समकालमेव तोरणमूलस्थोऽपि मध्यमशरस्थानं द्रुतं गच्छति । ततः शरग्राही च तस्मिन् प्राप्ते द्रुतं तोरणमूलं प्राप्य जलान्तःस्थं यदि न पश्यति तदा शुद्धः । कर्णाद्यङ्गं विना शिरोमात्रदर्शनेऽपि शुद्धः मज्जनस्थानादन्यत्र गमनेऽप्यशुद्धः । दक्षिणादिकं दद्यात् । इति दिव्यतत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सलिल नपुं।

जलम्

समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष

1।10।3।1।4

आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम्. पयः कीलालममृतं जीवनं भुवनं वनम्.।

अवयव : जलकणः,मलिनजलम्

वैशिष्ट्यवत् : निर्मलः

 : जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सलिल¦ न॰ सल--इलच।

१ जले अमरः। बद्वैकृत्ये भलंजलवैकृतशब्दे

३०

७१ पृ॰ दृशप्रम्। ज्या॰ उक्ते

२ जलद-वताके उत्तराशादानक्षत्रे लग्नावपिके

३ चतुर्थस्थामे च[Page5262-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सलिल¦ n. (-लं) Water. E. षल् to go, इलच् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सलिलम् [salilam], [सलति-गच्छति निम्नं सल्-इलच् Uṇ.1.54] Water; सुभगसलिलावगाहाः Ś.1.3.

The constellation उत्तराषाढा.-Comp. -अर्थिन् a. thirsty. -आशयः a tank, reservoir of water. -इन्द्रः N. of Varuṇa; सलिलेन्द्रपुरान्वेषी भ्रमति स्म रसातलम् Rām.7.23.16. -इन्धनः the submarine fire.-उद्भवः a shell, conch; ततस्तौ मृशसंक्रुद्धौ प्रध्माय सलिलोद्भवौ Mb.9.16.55. -उपप्लवः inundation, deluge, flood of water. -कर्मन् a libation of water (offered to a deceased person). -कुन्तलः moss. -क्रिया the funeral rite of washing a corpse.

= उदकक्रिया q. v. -चरः an aquatic animal (like मकर). ˚केतनः the god of love; सलिल- चरकेतनशरासनानतां चिल्लिकालताम् Dk.2.7. -जम् a lotus. -धरः

a cloud.

a god; विनाद्य खं दिवमपि चैव सर्वशस्ततो गताः सलिलधरा यथागतम् Mb.1.19.3. (com. सलिलधरा अमृत- भृतो देवाः). -निधिः, -राशिः the ocean; कामं दामोदरीयोदर- सलिलनिधौ चित्तमत्स्यश्चिरं नः Viṣṇupāda. S.25. -प्रियः a hog. -रयः a current, stream.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सलिल mf( आ)n. (See. सरिर)flowing , surging , fluctuating , unsteady RV. AV. MaitrS.

सलिल n. ( ifc. f( आ). )flood , surge , waves RV. AV. Br.

सलिल n. (also pl. )water( acc. with कृ, " to offer a libation of water to [gen.] ") Kaus3. MBh. etc.

सलिल n. rainwater , rain VarBr2S.

सलिल n. eye-water , tears Megh.

सलिल n. a kind of wind(See. -वात)

सलिल n. a partic. high number S3a1n3khS3r.

सलिल n. a kind of metre Nida1nas.

"https://sa.wiktionary.org/w/index.php?title=सलिल&oldid=505450" इत्यस्माद् प्रतिप्राप्तम्