सलीलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सलीलः, त्रि, लीलया सह वर्त्तमानः । लीला- विशिष्टः । यथा, -- “सुरद्रुमूलमण्डपे विचित्ररत्ननिर्म्मिते लसद्वितानभूषिते सलीलविभ्रमालसम् । सुराङ्गणाभवल्लवीकरप्रपञ्चचामर- स्फुरत्समीरवीजितं सदाच्युतं भजामि तम् ॥” इति छन्दोमञ्जरी ॥

"https://sa.wiktionary.org/w/index.php?title=सलीलः&oldid=175505" इत्यस्माद् प्रतिप्राप्तम्