सव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सवम्, क्ली, (सूते रसानिति । सू + अच् ।) जलम् । इति जटाधरः ॥ पुष्परसः । इति केचित् ॥

सवः, पुं, (सूयते सोमोऽत्रेति । सू + अप् ।) यज्ञः । इत्यमरः । २ । ७ । १३ ॥ (यथा, महा- भारते । १ । ९४ । २५ । “राजसूयाश्वमेधाद्यैः सोऽयजत् बहुभिः सवैः ॥”) सन्तानः । इति मेदिनी ॥ सूर्य्यः । चन्द्रः । इति केचित् ॥ (अज्ञे, त्रि । यथा, वाजसनेयसंहि- तायाम् । ९ । ३९ । “सविता त्वा सवानां सुवताम् ।” “सविता सवानां प्रसवानामज्ञानामाधिपत्ये हे यजमान त्वा त्वां सुवतां प्रेरयतु ।” इति तद्भाष्यम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सव पुं।

यज्ञः

समानार्थक:यज्ञ,सव,अध्वर,याग,सप्ततन्तु,मख,क्रतु,इष्टि,वितान,स्तोम,मन्यु,संस्तर,स्वरु,सत्र,हव

2।7।13।2।2

उपज्ञा ज्ञानमाद्यं स्याज्ज्ञात्वारम्भ उपक्रमः। यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः॥

अवयव : यज्ञस्थानम्,यागादौ_हूयमानकाष्ठम्,यागे_यजमानः,हविर्गेहपूर्वभागे_निर्मितप्रकोष्टः,यागार्थं_संस्कृतभूमिः,अरणिः,यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः,अग्निसमिन्धने_प्रयुक्ता_ऋक्,हव्यपाकः,अग्निसंरक्षणाय_रचितमृगत्वचव्यजनम्,स्रुवादियज्ञपात्राणि,यज्ञपात्रम्,क्रतावभिमन्त्रितपशुः,यज्ञार्थं_पशुहननम्,यज्ञहतपशुः,हविः,अवभृतस्नानम्,क्रतुद्रव्यादिः,यज्ञकर्मः,पूर्तकर्मः,यज्ञशेषः,भोजनशेषः,सोमलताकण्डनम्,अघमर्षणमन्त्रः,यज्ञोपवीतम्,विपरीतधृतयज्ञोपवीतम्,कण्डलम्बितयज्ञोपवीतम्,यज्ञे_स्तावकद्विजावस्थानभूमिः,यज्ञियतरोः_शाखा,यूपखण्डः

स्वामी : यागे_यजमानः

सम्बन्धि2 : यूपकटकः,अग्निसमिन्धने_प्रयुक्ता_ऋक्,हव्यपाकः,अग्निसंरक्षणाय_रचितमृगत्वचव्यजनम्,दधिमिशृतघृतम्,क्षीरान्नम्,देवान्नम्,पित्रन्नम्,यज्ञपात्रम्,क्रतावभिमन्त्रितपशुः,यज्ञार्थं_पशुहननम्,यज्ञहतपशुः,हविः,अग्नावर्पितम्,अवभृतस्नानम्,क्रतुद्रव्यादिः,पूर्तकर्मः,यज्ञशेषः,दानम्,अर्घ्यार्थजलम्

वृत्तिवान् : यजनशीलः

 : ब्रह्मयज्ञः, देवयज्ञः, मनुष्ययज्ञः, पितृयज्ञः, भूतयज्ञः, दर्शयागः, पौर्णमासयागः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सव¦ पु॰ सूयते सु--अच्।

१ यज्ञे अमरः।

२ सन्ताने मेदि॰। अच्।

४ सूर्य्ये

४ अर्कवृक्षे

५ जले न॰ जटा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सव¦ m. (-वः)
1. Sacrifice, oblation.
2. Offspring, progeny.
3. The sun.
4. The moon. n. (-वं)
1. Water.
2. The juice or honey of flowers.
3. Sprinkling the juice of the acid Asclepias. E. षू to bear, &c., aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सवः [savḥ], [सू-सु-अच्]

Extraction of Soma juice.

An offering, a libation.

A sacrifice; राजसूयाश्वमेधाद्यैः सो$यजद्बहुभिः सवैः Mb.1.94.26.

The sun.

The moon.

Progeny.

A generator.

The Arka plant.

वम् Water.

The honey of flowers.

Extracting the Soma juice.

Making libations.

Command, order; युक्तेन मनसा वयं देवस्य सवितुः सवे Śvet. Up.2.2.

Instigation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सव m. (fr. 3. सु)pressing out the juice of the सोमplant RV. S3Br. S3a1n3khS3r.

सव m. pouring it out L.

सव m. the moon L.

सव n. the juice or honey of flowers L.

सव m. (fr. 1. सू)one who sets in motion or impels , an instigator , stimulator , commander VS. S3Br.

सव m. the sun(See. सवितृ) L.

सव m. setting in motion , vivification , instigation , impulse , command , order ( esp. applied to the activity of सवितृ; dat. सवाय, " for setting in motion ") RV. AV. VS. TBr.

सव m. N. of partic. initiatory rites , inauguration , consecration Br.

सव m. a kind of sacrifice Kaus3.

सव m. any sacrifice MBh.

सव m. a year (?) BhP. (See. बहु-स्).

सव m. (fr. 2. सू)offspring , progeny L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सव पु.
(षुञ् + अप्) वह कृत्य जिसमें सोम का सवन सम्पन्न होता है, आप.श्रौ.सू. 17.19.11. किन्तु सामान्यतः एकदिवसीय यज्ञों का वर्ग जिसमें एक अभिषेक सम्पन्न होता है एवं इसका अनुष्ठान किसी कामनाविशेष की पूर्ति के लिए किया जाता है, उदाहरणार्थ-बृहस्पतिसव, सोमसव [वास्तव में एक पशु-यज्ञ], आप.श्रौ.सू. 22.25-28. तै.ब्रा. 2.7. में सवों (‘सव’ नाम वाले) कृत्यों का उल्लेख किया गया है; कौशि.सू. 6०-68।

"https://sa.wiktionary.org/w/index.php?title=सव&oldid=480862" इत्यस्माद् प्रतिप्राप्तम्