सवन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सवनम्, क्ली, (सु ञ् अभिषवे + ल्युट् ।) यज्ञ- स्नानम् । (यथा, किराते । १२ । १० । “प्रविवेश गामिव कृशस्य नियमसवनाय गच्छतः । तस्य पदविनमितो हिमवान् गुरुतां नयन्ति हि गुणा न संहतिः ॥”) तत्पर्य्यायः । सूत्या २ अभिषवः ३ । इत्यमरः । २ । ७ । ४७ ॥ सोमसन्धानम् ४ । इति जटाधरः ॥ सोमपानम् । इति भरतः ॥ अध्वरम् । (यथा, रघुः । ८ । ७५ । “अथ तं सवनाय दीक्षितः प्रणिधानात् गुरुराश्रमस्थितः । अभिषङ्गजडं विजज्ञिवान् इति शिष्येण किलान्वबोधयत् ॥”) सोमनिर्दलनम् । इति मेदिनी ॥ प्रसवः । इति केचित् ॥ (सु + युच् । चन्द्रे, पुं, । इत्युणादिवृत्तौ उज्ज्वलदत्तः । २ । ७४ ॥ वनेन सह वर्त्तमानमिति विग्रहे वनविशिष्टे, त्रि । यथा, महाभारते । १ । १८ । ८ । “अथ पर्व्वतराजानं तमनन्तो महाबलः । उज्जहार बलाद्ब्रह्मन् सवनं सवनौकसम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सवन नपुं।

सोमलताकण्डनम्

समानार्थक:सुत्या,अभिषव,सवन

2।7।47।1।5

स्वाध्यायः स्याज्जपः सुत्याभिषवः सवनं च सा। सर्वैनसामपध्वंसि जप्यं त्रिष्वघमर्षणम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सवन¦ न॰ सु--सू--वा ल्युट्। यज्ञाङ्गे

२ स्नाने अमरः। सोम-निष्पीडने

४ अभिषवे अमरः

५ सोमपाने भरतः।

६ यज्ञे

७ प्रसवे च

८ मद्यसन्धाने। यज्ञियसवनानि च त्रीणिप्रातर्मध्यतृतीयभेदात्। हवींषि निर्वपत्याग्नेयमैन्द्रंवैश्वदेवं चरुं सवनकालेष्वेकैकम् कात्या॰ श्रौ॰

२४ ।

७ ।

५ । सू॰
“कुतएतत् आग्नेयं प्रातःसवनम्, ऐन्द्रं माध्यन्दिनमवनम्, वैश्वदेवं तृतीयसवनमित्यर्थवादात्”।
“प्रात-मैध्यन्दिनापराह्णेषु एकैकं हविर्निर्वपति” कर्कः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सवन¦ n. (-नं)
1. Bathing, as a religious exercise, or preparatory to a sac- rifice, purificatory ablution in general.
2. A sacrifice in general.
3. Extracting and drinking the juice of the acid Asclepias.
4. Bearing as children, bringing forth young. m. (-नः) The moon. E. ष to bear young, &c., Una4di aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सवनम् [savanam], [सु-सू वा-ल्युट्]

Extracting the Soma juice or drinking it.

A sacrifice; अथ तं सवनाय दीक्षितः R.8. 75; Ś.3.26.

A libation, sacrificial libation; सवनश- स्तदुपधार्य सुरेशाः Bhāg.1.35.15.

Bathing, purificatory ablution; 'सवनं सोमनिष्पेषे जननस्नानयोरपि' इति रत्नमाला; पित्र्यं तद्रक्तपूर्णह्रदसवनमहानन्दः ... Mv.2.48.

Generation, bearing or bringing forth children. -Comp. -कर्मन् the sacred rite of libation; सायंतने सवनकर्मणि संप्रवृत्ते Ś.3.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सवन n. (for 2. See. col. 2) the act of pressing out the सोम-juice (performed at the three periods of the day ; See. त्रि-षवण; प्रातः-., माध्यंदिन-and तृतीय-स्) RV. etc.

सवन n. the pressed out सोम-juice and its libation , a सोमfestival , any oblation or sacrificial rite ib.

सवन n. (with पुंसः)= पुंसवनYa1jn5. i , 11 ( pl. )the three periods of day (morning , noon , and evening) Gaut. Mn. BhP.

सवन n. time (in general) BhP.

सवन n. bathing , ablution , religious bathing (performed at -mmorning , -nnoon , and -evevening) Kir.

सवन n. (for 1. See. col. 1 ; for See. p. 1191 , col. 2 ; for स-वनSee. col. 3) instigation , order , command(See. सत्य-स्) RV. MaitrUp.

सवन/ स--वन mf( आ)n. (fur सवनSee. col. 1 etc. ) together with woods MBh.

सवन n. (fr. सुor सू; for 1. 2 See. 1190 , cols. 1. 2 for स-वन, p. 1190 , col. 3) fire BhP.

सवन n. a kind of hell VP.

सवन n. N. of a son of भृगुMBh.

सवन n. of a son of वसिष्ठ(one of the seven ऋषिs under मनुरोहित) VP.

सवन n. of a son of मनुस्वयम्भुवHariv.

सवन n. of a son of प्रिय-व्रत( v.l. सवल) Pur.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Priyavrata; remained a bachelor all life and learnt ब्रह्म विद्या; became lord of पुष्कर- द्वीप. भा. V. 1. २५-26; Vi. II. 1. 7, १५.
(II)--one of the seven sons of वसिष्ठ and ऊर्जा. Br. II. ११. ४१; वा. २८. ३६; २९. १८ and २६; Vi. I. १०. १३.
(III)--one of the ten sons of Kardama (स्वा- yambhuva Manu) and king of पुष्करद्वीप; father of महावीर and धातकी. Br. II. १३. १०४; १४, 9, १४-15; M. 9. 4; वा. ३१. १८; ३३. 9, १४.
(IV)--is सूर्य. Br. II. २४. ७६.
(V)--the Agni formed of पाकयज्ञस्. वा. २९. ३८. [page३-567+ ३४]
(VI)--a sacrifice, the roots of which are गायत्री, तृष्टुब् and जगती. फलकम्:F1:  वा. ३१. ४७.फलकम्:/F
(VII)--a sage of the IX दक्षसावर्णि epoch. Vi. III. 2. २३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SAVANA : I.

1) General. Son of Priyavrata who was the son of Svāyambhuva Manu, by his wife, Surūpā. Surūpā had ten sons including Savana. (Devī Bhāgavata, Skandha 8).

2) Birth of son. Savana married Suvedā, daughter of Sunābha; but he expired before children were born to him. According to the Vāmana Purāṇa, Chapter 72, seven children were born from the dead Savana. The story about it is as follows:--

Suvedā, heart-broken at the death of Savana, did not permit the dead body to be burnt, herself holding it in embrace. Then a celestial voice said to her: “Cry not. If you are really chaste and true, enter the funeral pyre along with your husband.” To this Suvedā answered thus: “I cry because of grief that he died before making me the mother of a son.” The celestial voice said to her again: “You enter the pyre without weeping. Your husband will have seven sons.”

Sudevā now permitted her dead husband to be cremat- ed and meditating upon her chastity she jumped into the funeral pyre. But within minutes Savana came alive out of the fire with his wife and rose to the sky with her. He stayed in the sky for another five days and on the sixth day had the sexual act again with her. His semen dropped on earth from the sky. The King then with his wife went to Brahmaloka.

Samādā, Nalinī, Puṣyati, Citrā, Viśālā, Haritā and Alinīlā, all of them wives of munis saw the semen in the sky and when it fell into the water they thought it was amṛta, which conferred eternal youth, and with the permission of their husbands swallowed it. As soon as they swallowed it their divine effulgence was dimi- nished and their husbands, therefore, abandoned them. Those women delivered seven children, who cried fiercely and that sound filled the entire universe. Then Brahmā appeared and asked the children not to cry and also told them that they would come to be called Maruts. Brahmā himself called them Maruts. They were the Maruts of the first Svāyambhuva Manuvantara.


_______________________________
*3rd word in right half of page 711 (+offset) in original book.

SAVANA II : One of the seven sons of Bhṛgumuni, the other six being Cyavana, Vajraśīrṣa, Śuci, Aurva, Śukra and Vibhu. They are called Varuṇas also. (Anuśāsana Parva, Chapter 85, Verse 129).


_______________________________
*4th word in right half of page 711 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सवन न.
(सु + ल्युट्) ‘सुत्या दिन’ में सोम-लताओं के सवन (रस निकालने) का कृत्य। वास्तव में ‘सुत्या दिन’ के समय-विभागों को अभिहित करता है, जिसमें सवन के अतिरिक्त विभिन्न इतर कृत्यों का भी अनुष्ठान होता है, आप.श्रौ.सू. 12.8.2; प्रातः, माध्यन्दिन एवं तृतीय अथवा सायं-सवन। अन्तिम दो सवन प्रातः सवन के प्रतिदर्श का अनुकरण करते हैं, आप.श्रौ.सू. 13.1.2।

"https://sa.wiktionary.org/w/index.php?title=सवन&oldid=505453" इत्यस्माद् प्रतिप्राप्तम्