सवयस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सवयस् पुं।

तुल्यवयस्कः

समानार्थक:वयस्य,स्निग्ध,सवयस्

2।8।12।1।3

वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहृत्. सख्यं साप्तपदीनं स्यादनुरोधोऽनुवर्तनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सवयस्¦ त्रि॰ समानं वयो यस्य समानस्य सः। वयस्ये अमरः
“सवयोभिरन्वितः” इति रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सवयस्¦ mfn. (-याः-याः-यः) Contemporary, of similar age or duration. m. (-याः) A friend, a contemporary. f. (-याः) A woman's female friend. E. स for समान equal, like, and वयस् age.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सवयस् [savayas], a. Of the same age; अमात्यपुत्रैः सवयोभिरन्वितः R.3.28. -m.

A contemporary, coeval.

A companion of the same age. -f. A woman's female companion or confidante.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सवयस्/ स--वयस् mfn. ( स.)( Pa1n2. 6-3 , 85 ) being of the same vigour or age MaitrS.

सवयस्/ स--वयस् m. a co-eval , contemporary , comrade , friend RV. Ragh. Katha1s.

सवयस्/ स--वयस् f. a woman's female friend or confidante S3is3.

"https://sa.wiktionary.org/w/index.php?title=सवयस्&oldid=505454" इत्यस्माद् प्रतिप्राप्तम्