सविकल्पक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सविकल्पक¦ न॰ सह--विकल्पेन कप्। वेदान्तोक्ते ज्ञातृ-ज्ञेयभेदादिकल्पनासहिते

१ समाधिभेदे न्यायोक्ते एक-स्मिन् धर्मिण्यपरसंसर्गावगाहिनि

२ ज्ञानभेदे च[Page5262-b+ 38] पात॰ उक्ते सम्प्रज्ञाते

३ समाधिभेदे असम्प्रज्ञातशब्दे

४७ -पृ॰ दृश्यम्। निर्विकल्पकशब्दे

४१

०३ पृ॰ दृम्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सविकल्पक¦ mfn. (-कः-का-कं)
1. Admitting of an alternative or choice.
2. Doubtful. f. (-का) Adj. (In Ve4da4nta philosophy,) Recognizing distinctions: namely those of subject and object, (as opposed to निर्विकल्प।) E. स with, विकल्प option, कप् added.

"https://sa.wiktionary.org/w/index.php?title=सविकल्पक&oldid=411880" इत्यस्माद् प्रतिप्राप्तम्