सवितृ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सविता, [ऋ] पुं, (सूते लोकादीनिति । सू + तृच् ।) सूर्य्यः । इत्यमरः । १ । ३ । ३१ ॥ (यथा, कुमारे । ५ । २० । “विजित्य नेत्रप्रतिघातिनीं प्रभा- मनन्यदृष्टिः सवितारमैक्षत ॥”) तस्य व्युत्पत्तिर्यथा, -- “धीशब्दवाच्यो ब्रह्माणं प्रचोदयति सर्व्वदा । सृष्ट्यर्थं भगवान् विष्णुः सविता स तु कीर्त्तितः ॥ सर्व्वलोकप्रसवनात् सविता स तु कीर्त्त्यते । यतस्तद्देवता देवी सावित्रीत्युच्यते ततः ॥” इति वह्निपुराणे गायत्त्रीकल्पो नामाध्यायः ॥ अर्कवृक्षः । इति चामरः । २ । ४ । ८० ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सवितृ पुं।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

1।3।31।1।5

भानुर्हंसः सहस्रांशुस्तपनः सविता रविः। पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा। कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः। प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः। इनो भगो धामनिधिश्चांशुमाल्यब्जिनीपतिः। माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपार्श्वकाः॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सवितृ¦ पु॰ सू--तृच्।

१ जङ्कत्स्रष्टरि परमेश्वरे
“तत्सवितु-र्वरेण्यमि” ति श्रुतिः।

२ सूर्ये

३ अर्कवृक्षे अमरः।

४ तद्देवताके हस्तनक्षत्रे ज्यो॰।

५ मातरि स्त्री हेमच॰ङीप्। सवितुरिदं घ सवित्रिय तत्सम्बन्धिनि त्रि॰। स देवताऽस्य अण्। सावित्र तद्देवताकचर्वादौ त्रि॰स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सवितृ¦ m. (-ता)
1. The sun.
2. Indra.
3. S4iva. f. (-त्री) Adj. Producer, giver. E. सु to send or cast, (his rays,) तृच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सवितृ [savitṛ], a. (-त्री f.) [सू-तृच्] Generating, producing, yielding; सवित्री कामानां यदि जगति जागर्ति भवती G. L.23.-m.

The sun; अनन्यदृष्टिः सवितारमैक्षत Ku.5.2; उदेति सविता ताम्रस्ताम्र एवास्तमेति च K. P.7.

N. of Śiva.

Of Indra.

The Arka tree.

The creator of the world. -Comp. -नयनः the planet Saturn. -दैवतम् N. of the asterism Hasta.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सवितृ m. a stimulator , rouser , vivifier (applied to त्वष्टृ) RV. iii , 55 , 19 ; x , 10 , 5

सवितृ m. N. of a sun-deity( accord. to Naigh. belonging to the atmosphere as well as to heaven ; and sometimes in the वेदidentified with , at other times distinguished from सूर्य, " the Sun " , being conceived of and personified as the divine influence and vivifying power of the sun , while सूर्यis the more concrete conception ; accord. to Sa1y. the sun before rising is called सवितृ, and after rising till its setting सूर्य; eleven whole hymns of the RV. and parts of others [ e.g. i , 35 ; ii , 38 ; iii , 62 , 10-12 etc. ] are devoted to the praise of सवितृ; he has golden hands , arms , hair etc. ; he is also reckoned among the आदित्यs [See. ] , and is even worshipped as " of all creatures " , supporting the world and delivering his votaries from sin ; the celebrated verse RV. iii , 62 , 10 , called गायत्रीand सावित्री[qq.vv.] is addressed to him) RV. etc.

सवितृ m. the orb of the sun (in its ordinary form) or its god (his wife is पृश्नि) MBh. Ka1v. etc.

सवितृ m. N. of one of the 28 व्यासs VP.

सवितृ m. of शिवor इन्द्रL.

सवितृ m. Calotrcpis Gigantea L.

"https://sa.wiktionary.org/w/index.php?title=सवितृ&oldid=505458" इत्यस्माद् प्रतिप्राप्तम्